पृष्ठम्:भरतकोशः-२.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्गलीकुञ्चनं यत् प्रवेशाः परिकीर्तितः । अवशनम्-तार पुटान्तर यः । प्रवेशो ऋष्टा तां विशालाक्षां तुतोष मनुजाधिपः । मुनििभस्साधितां कृच्छूत्सिद्धिं मूर्तिमतीमिव । प्रगयणस्य पाठान्तरम् । स्तुतिर्विद्याभिजात्यादेः प्रशस्तिरिति गण्यते । उत्पतिर्देवयजनादित्यादौ सा विलोक्यते । उत्पति: चीरचरि ?-२१ प्रशमनम्-स्वराङ्गम् प्रशमनं नाम तारगतानां स्वराणामेव वेिम्वरेणावतरणमिति। नान्यः 3अशाः कुम्भ प्रशान्तम्-नाटकभेदः (सुबन्धूक्तम्) प्रशान्तरसभूयिष्ठं प्रशान्तं नाम नाटकम् । न्यासोन्यास समुद्वेदो बीजेोक्तिर्बजदर्शनम् । ततोऽनुद्दिष्टसंहारः प्रशान्ते पञ्चसन्धयः। सात्वतीवृत्तिरत्र स्यादिति द्रौहिणिरब्रवीत्। स्वमवासवद्त्ताख्यमुदाहरणमत्र तु आच्छिद्य भूपायसनाद्देवी मागधिकाकरे। भरतः भरतैश्चराचराणां आशीराशंसनं प्रशस्तिः । घथा-बालरामायणे सम्यगित्यादिकं विभावक्राद्याशंसनम् । नृपदेशप्रशान्तिश्च प्रशस्तिरभिधीयते । "" यथा-उर्बमुद्दामसस्यामिति भरतवाक्यम् प्रशस्तिश्शुभर्शसना- जगतः कल्याणाशैसना प्रशस्तिः तच नायकस्तद्न्यो वा पठति । यथा – कृत्यारावणे निरीतयः प्रजास्सन्त्वित्याद्रािमवाक्यम् न्यस्ता यतम्नतो न्यासो मुस्वसन्धिरयं भवेत्। पद्मावत्या मुखं वीक्ष्य विशेपकविभूपितम्। जीवन्त्यबन्तिकत्येतद्भज्ञातं भूमिभुजा यथा। उत्कण्ठितेन सोद्वेगं वीजोक्तिर्नामकीर्तनम्। एहि वासवदत्ते कयासीत्यादि इयते । सहावस्थितयोरेकं प्राप्यान्यम् गवेषणम् दर्शनस्पर्शनालापैरेतत्स्याद्रीजदर्शनम् । चिरप्रसुप्तः कामो मे वीणया प्रतिबोधित । तां तु देवीं न पश्यामि यस्या घेोषवती प्रिया किं ते भूयः प्रियं कुर्या इति वाग्यत्र नोच्यते। तमलुदिष्टसहारामत्याहुभरताद्यः । युक्तिः प्रतिस्समाधानं विधानं परिभावना । एतान्यवश्यकार्याणि प्रशान्ते नाटके बुधै । प्रसङ्गः-अवमशेसन्ध्यङ्गम् प्रसङ्गचैव विज्ञेयो गुरूणां परिकीर्तनम् । भरत यथा-रन्नावल्यां वासवदत्तायाः इन्द्रजालिकस्वागमनं बन्धुः कुलादारभनं बहुभावकरणम् । अभिनव अप्रस्तुतार्थख्यापनं प्रसङ्गः । यथा- वेण्यां - षष्ठेऽङ्के हा तात भीम इत्यादिवाक्यम् । प्रसङ्गो महतां कीर्तिः-कीर्तिः संशब्दनम् । यथा-वेण्यां युधिष्ठिरस्य निवापावसरे वाक्यानि। केवेिदप्रस्तुतार्थवचनं प्रसङ्गमिच्छन्ति । यथा-वेण्यां द्रौपदीं प्रति सकीचकेत्यादि युधिष्ठिरवाक्यम् । अत्र युधिष्ठिरस्य अप्रस्तुतः शोक प्रसन्नः-मुखरागः प्रसन्नः कान्तिभूषित श्रृङ्गारहास्योः कार्यः प्रसन्नस्त्वदुते तथा। प्रसन्नो िनर्मले वीरे श्रृङ्गारेऽदुतहास्ययोः। सस्मितभ्रविलासं यत्तत्प्रसन्नमितीयैते । मन्द्रः