पृष्ठम्:भरतकोशः-२.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवृतिकम् विपरिणामत यथा-बभूव भस्मव सत्ताङ्गरागः क्रपालमेवामलशेखरश्रीः । उपान्तभागषु च रादिनाङ्कः सिंहाजिनस्यैव दुकूलभाव यत्यास यथा-ग्रतिमूर्धजं निहितकर्णपूरका परिवर्तिताम्बरयगा: समापत द्वलयीकृतश्रवणकुण्डलाः स्त्रियः । यथा—वासेो जाम्बवपलवानि जघने गुञ्जाः स्रजोभूषणं यस्यागातिवधूजनेन शबरीसंवासतः शिक्षित ---(अभिप्रायत यथा--सिहि बहुणाव अंस (गाथा सप्तशती २-७३) भोजः संशयव्युदासे प्रवृत्तिः । यथा-आशङ्कसे यन्निमेित्यादिः दुष्यन्तवाक्यम् सागरः -लक्षणम् एवं मयाऽत्र कर्तव्यमिति यन्निश्चितं वचः । श्रेहाद्दाक्षिण्यतो वापि प्रवृत्तिस्सा निगद्यते । भोजः यथा-मालतीमाधवे-कामन्द्कीवाक्यम् यथा-क युवतिमार्दवं कच महापद्दारुणता इत्यादि . प्रकीर्णत यथा-मलेिनवसणाणक अवेििण आण. (वप्रकीर्णतः) यथा--अथ स ललेितयोषिद् भ्रलताचारुश्धृङ्गम् २-६४) प्रवृत्तिकम्-आमुखाङ्गम् प्रवृतै कार्यमाश्रित्य सूत्रभृत् यस वर्णयेत् । तदाश्रयाच पात्रस्य प्रवेशास्तत्रवृत्रिकम् ॥ भरतः ३९५

  • ात

इयमेव पूर्वोक्ता वेण प्रकर्षेण विरच्यमाना द्वादशागण्णा प्रवेशः--क्रिया (तालङ्गम् प्र गिरिचवगहने वातायाते जलनिधिपुल, सुरमुनेि भवते सर्वगतत्वं पूजितमूर्ति । शक वा तत्र प्रवेशकः-प्रवेशयति पात्राणि रङ्गमिति प्रवेशावः । कथानु बद्धा नीचमध्यमा: ते प्रवेशकाः कर्तव्या: ; रामस्य वनमधिवसतः क तथाविधः परिजनः सुग्रीवसख्यातु हनुमदायः । मातृगुः, विटतापसविप्रावैर्मुनि कञ्चुकिभिस्तथा । प्रवेशकमपीच्छन्ति सन्तस्संस्कृतभाषिभिः ॥ इति प्रवेशाकं वर्ण प्रवेशकाः-अर्थोपक्षेपकाः दिवसावसानकायै यद्यङ्गे नोपपद्यते सर्वम् अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम् । विप्रकृष्ट तु यो देशं गच्छेत्कार्यवशानुगः। अङ्कच्छेदेऽथ सङ्केपन्निर्दिशेत्तं प्रवेशकैः । सन्निहितनायकोऽङ्कः कर्तव्यो नाटके प्रकरणे वा परिजनकथानुबन्धः प्रवेशाको नाम विज्ञेयः । अन्यस्तु प्रक्रमात्प्रवेशको नाम इत्याह । यथा-रेवतीपरिणये तृतीयेऽङ्के तापसः । शाकुन्तले तृतीये विप्र । शशिकामदत्ते तृतीयेऽङ्के विट:। भायामदालसे तृतीयेऽङ्कगृध्रमिथुनं। कुम्भाऽङ्के तिलोत्तमाभानुमती संवादः । प्रवेशकेन कथासंग्रहणं कार्यम् । अनन्तरस्य पात्रस्य प्रवेशोऽभिधेयः। अङ्कमध्येऽसूचितस्य पात्रस्य प्रवेशो नैव विद्यते । स चाङ्कान्तरसन्धिषु कर्तव्यः। प्रवेशकेनीच एव कर्तव्यः । यथा-दार्वत्यङ्क वानरद्वयम् । यदा तु तापसाद्यः प्रवेशाकारसन्ति तत्र संस्कृतपाठ एव विशेषः । बहुपाठको न प्रवेशकः । बहुतरेऽपि वृत्तान्ते स्वल्पवचनैस्समापनीय सागरः दिवसोऽवसानं समाप्तिः यस्य तत्सर्वं यद्यङ्के प्रत्यक्षेण प्रदर्श यितुं न युज्यते तदा अङ्कच्छेदं कृत्वा प्रवेशकैः प्रदर्शनीयम् । अष्टमप्यर्थ हृदि प्रवेशयन्तीति प्रवेशकाः । चूलिका, अङ्काव तार, अङ्कमुखः, प्रवराकः विष्कम्भकश्वद्दाभप्रतः ।