पृष्ठम्:भरतकोशः-२.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवृति प्रवृत्त आवन्ती दाक्षिणात्या च पाञ्चाली चोडूमागधी। पौरत्यादिभेदेन अन्ये पुनरन्यधा प्रवृत् िचतुर्विधा प्रवृत्तिश्च औक्ता नाट्यप्रयोकृभिः। चतुर्विधति केचित् । व्याचक्षते । दशविधा पुण्यप्रवृत्तिः। दशविधा पापप्रवृत्तिरिति। पृथिव्यां नानावेश वेषभाषाचाराः वार्ताः ख्यापयतीति वृत्तिः। केचित्तु तामप्यन्यथाहुः । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि प्रवृत्तिश्च निवेदने । समानलक्षणश्चासां प्रयोगश्चतुर्वेिधत्वका तद्वारिका च पृथक्प्रथक् दशप्रकारा प्रवृत्तिर्भवतीति । अथान्य रणम्। मतं-प्रवृत्तिर्वाग्बुद्धिशरीरारम्भ: । तत्र वागरंभा द्वादश-आला पप्रलापाद्यः । बुद्यारम्भा द्वादश-भावहावादयः । शरीरारंभ यथा-जातं मे परुषेण भस्मरजसा तचन्दनोद्धलनै । विलासादयः द्वादश । तत्र तत्रोदाहरिष्यन्ते । अन्यतु दर्शनम् । | उदात्ताराघवें । वेषविन्यासक्रमः प्रवृत्तिरित्युक्तम् । तत्र च पौरत्योढमागधीत्याः । दिन । देशोपलक्षणेन देशाग्रवृत्तिः । देशकालपाखवयोऽवस्थाशक्ति । आश्रमात । साधनाभिप्रायप्रत्ययविपरिणामनिमित्ताभिगमसङ्गामविहारोपहा यथा-चूडाचुम्बितकङ्कपत्र (महावीरचरित रच्छलच्छद्मश्रमजातिवृत्तिविभवप्रकीर्णसङ्कीर्णविप्रकीर्णादयौ वेष विशेषप्रवृतिहेतवः सङ्गह्यन्ते । विहारत | यथा--शृङ्गाणि द्रतकनकोज्ज्वलानेि (माघ ८-३० ) यथा-शिरसेि जटिलोऽगिणमणि इत्यादि । ताटङ्कवल्गनतरङ्गितगण्डलेखं इत्यादि । चेष्टाविशेषविन्यासक्रमो वृत्तिः । वेषविन्यासक्रमः प्रवृत्तिः । सा चतुर्विधा, पौरस्य, मागधीः दाक्षिणाया, आवन्त्या चेति । यथा-छणपिट्टदूसरत्थणि इत्यादि यथा-शाकुन्तले सप्तमेऽङ्गे वसने परिधूसरे वसाना, इत्यादि । यथा-कर्णे मेरै शिरीषं.........जयति मृगदृशां प्रैष्मिको बेष एष यथा--अथ हिमशुचेि भस्म भूषितं । (जातितः) यथा-गलनिहितकुटानां.....कुटीरकै हट्टकुट्टिन्याः। (बयस्तः) यथा-विरचित .........बृन्दैः कुमारकाणां विहितवतंसा (छलात्) यथा-- अथाजेिनाषाढधरः (कुमार सं ५-३०) यथा-प्रत्यप्रमज्जनविशेष, इत्यादि (रावली १-२०) देशविशेषगता वेषभाषासमाचारवैचित्र्यप्रसिद्धिः। तत्र देशे देशे येष्वेव वेषादयो नैपथ्यं भाषा वा आचारो लोकशास्रव्यव हारः वार्ता कृषिपाशुपाल्यादि जीविका इति तान् प्रख्यापयन्ति। पृथिव्यादि सर्वलोकविद्याप्रसिद्धिं करोति । प्रवृतिर्वाह्यार्थे यस्मा न्निवेदने निश्शेषवेदने ज्ञाने प्रवृत्तिशब्दः। प्रवृत्तयश्चतस्रः दाक्षि णाल्या आवन्ती पाञ्चाली उढूमागधीति । यथा-आद्रः स्रजोअलथजोदुकमच्छमेकं इति भरतः यथा-आथाभिपश्यन्निव विद्विषः पुरः (भारविः ३-५६) यथा-न्यस्तालक्तकरक्तमाल्यवसनेत्यादि (मालतीमाधवे) अभिगमात् यथा-गोराङ्गयातरुण्णा इत्यादि (सरस्वतीकण्ठाभरणे ३-३६३ उदाहृतम्)