पृष्ठम्:भरतकोशः-२.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिपदी षट्पदी चैव धवलो मङ्गलस्तथा । ओवी च चर्चरी चची राहडी दन्तिका तथा । एते सूडेषु नो गेयाः प्रबन्धा लौकिका मताः । विप्रकीर्णाः प्रगातव्या व्यापारेषु पृथक् पृथक् । त्रिपदीकण्डने चैव शृङ्गारे विप्रलम्भश् । प्रायशस्त्रिभिरेवैषा गेया नानार्थभूषिता । कथासु षट्पद य:उया विाह धवलस्तथा । उत्सचे मङ्गलेो गेयश्चर्या योगिजनैस्तथा। महाराष्ट्रपु योपिद्भिः ओवी गेया तु कण्डने ।। होलार्क चर्चरी गेया राहडी वीरवर्णने । दन्ती गोपालकैर्वादे गानव्या निजभाषया ।। मेदिनी, आनन्दिनी, दीपी, पावनी, तारावलीति. पडङ्गादिप्रमाणेन प्रवन्धाध्यायसंमताः । कृता वाग्गेयकारैस्तु तेषां खण्डानुसारत ।। म्व्राणां पाटशब्दानां तेनकानां लयेन च । संगीतोक्तक्रमेणैव पदानां भावदर्शन ये प्रबन्धाः पुरा प्रोक्ताः तेषां नर्तनमाचरेत्। प्रबन्धबन्धुरः-देशीतालः प्रत्रन्धवन्धुर ल/ । विरामान्तायुद्धुता । प्रबन्धाङ्गानि पदतेन्द्रौ च विरुदपाटतालवर इति । एतान्यङ्गानि षट्प्राहुः प्रबन्धस्य मनीषिणः। सोमेश्वरः । । प्रबन्धानाभानन्त्यम् प्रबन्धाङ्गानां समस्तव्यस्तभेदेन बहवो भेदास्संभवन्ति । एवं धातूनां एकतालतया पृथक्तालतया चान्ये प्रभूतरा भेदाः किञ्च शतशो भेदा जरीजूनृम्भते। ते तु प्रतिपादयितुमशक्याः। तथोक्तं भट्टोद्भटेन न रागाणां न तालानां न वाद्यानां विशेषतः । नापि प्रबन्धगीतानां अन्तो जगति विद्यते । कृष्णदासः श्मिष्ट कनिष्ठतर्जन्थौ मध्यमानामेिकाङ्गली अङ्गट्टेन युते स्यातां प्रभातझर ईरितः । नेत्रस्थाने तु बद्धश्चेन्नेवभावनिरूपणे । सूर्यावलोकने चैव दर्शयन्ति बुधोत्तमाः । प्रभावती-क्षयोदशाक्षरवृतम् ध्रुवावृत्तम् यस्या: पादे नित्यौ चतुर्थषष्ठौ जकारसंज्ञौ तु शेषाण्यन्यानि युः गुरूणि सा स्यात्प्रभावती नाम्रा । प्रतिव्रीरध्वनिं श्रुत्वा युद्धेोयोगपरिक्रमे । प्रभावत्युत्तमानां स्यात्तालरागौ तु पूर्ववत् । मेघच्छत्रं दृट्टण अंवरं गञ्जिदेण मजैतो । [मेघछत्रं दृष्टा अंवरं गर्जितेन मञ्जता।] अत्र णअंबा जिद्वेण इति चतुर्थे षष्ट जगणौ। प्राकृते मात्रावृतम् ज: चतुर्मात्रिकः ज: चतुर्मात्रिंक लः काः मेलरागः (पाक्नीमेलजन्यः) (आ) स रि म प ध नि स (अव) स नेि ध म प म रि ग रि स. धडजस्य द्वितीया श्रुतिः। प्रभासः-मेलरागः (शुभपन्नुवरालीमेलजन्यः) (आ) स रेि ग म प ध स (अव) स नि ध प म ग रेि ग म स प्रमातरङ्गिणी-मेलरागः (कामवर्धिनीमेलजन्यः) ( अा) स रि ग म प ध नि स (अव) स प ध नि प म रेि ग म रेि स विनायक प्रमदः--शिल्पकाङ्गम् तं दृष्टा शत्रहन्तारमेियादौ स तु दृश्यते मन्दप्रहर्षः प्रमदः परस्तात्स च वाणतः । प्रियाप्रियेति वाक्यादौ मदणलै उदीरितः॥ शारदातनय