पृष्ठम्:भरतकोशः-२.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा- लझानांशुकपलवे इत्यत्र तृतीयपादेन विपरीतकार्ये - प्रवृत्तिरुक्ता । आद्यार्धेन कार्यज्ञत्वं नायिकाया:। तथापि निवारणं तुरीयपादेनोक्तम् । अन्ये पठन्ति यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते । सठ्ठशार्थाभिनिष्पत्या स लेश इति कीर्तितः । वाक्यमिति वाक्यार्थो निषेधो वा नदीपूरश्च वर्षासुरोधको दृष्ट इति सट्शभिधानेन उपायेन निषेधः कृतः। द्वितीयं लघु सर्वत्र चतुणां यत्र दृश्यते । सा प्रतिष्ठा यथा -पुष्कवाही (छा) पुष्पवाही ! नायिकानां प्रयोक्तव्या प्रतिष्ठ प्रियसन्निधौ। मालवकैशिकश्चात्र तालश्चाचपुटो भवेत् ।। प्रतिसंस्कार्येतिवृत्तम्-कथाशरीरम् इतिहासेषु यथास्थितवृत्तोपनिबन्धने न्यायप्रवृत्तेरप्यफलवत्वं निष्ठावाप्तिफलत्वंच दृश्यते । अन्यथा यत्प्रवृत्तेरपि फलयोग्या वधार्यते, तत्र तथा प्रतिसंस्कारो विधेयः । यथा वीणायां स्वरावरोहे केवलं मध्यमोसवनम् सन्धिविग्रहसंबद्धं नानाकासमुत्थितम् । निवेदयन्ति कार्य याः प्रतीहास्तु तः स्मृताः। भरत प्रतीक्षणम्—संगीतशृङ्गाराङ्गम् मदनार्तकामेिकामिनी प्रतिपाळनं अभिसारिका प्रतीक्षणम् । भोजः प्रत्यङ्गानि-(पट्) श्रीवा करै पृष्ठअथोद्रमूरू सजकिौ प्रत्यङ्गानि षडेतानि त्रीण्यन्यानि जगुः परे। जानुनी मणिबन्धौ च भूषणानीति तद्विदुः। भाण प्रत्यङ्गः-देशीताल गुरुत्रयं लधुद्वन्द्वं प्रत्यङ्गे परिकीर्तितम्। . ऽऽऽ । चेः प ध नी स नि धानि ध पा प म गा . . . जगदेकः भरतः ३८७ श्रीवादोःकुक्षिपृष्टश्जङ्घाः प्रत्यङ्गकानि षट् । प्रत्यनुमर्म-देशीतल सगणद्वितयं लोगः ताले प्रत्यनुमर्मणि 28 मात्रा प्रत्यालीढम्-देशीमण्डलम् अलीढस्य विपर्यासात्प्रत्यालीढाख्यमण्डलम्। प्रलयालीढं विपयोसादालीढावयवस्थिते अस्यापि देवता रुद्र इत्याह भरतो मुनिः। आलीढयोजितं शत्रं प्रत्यालाढेन मोक्षयेत् । न्या नाट्यदर्पणे कुतपस्य तु विन्धासः प्रत्याहार इति स्मृतः । तथावतरणं प्रोक्तं गायकानां निवेशनम् नेपथ्यगृहद्वारयोर्मध्ये पूर्वाभिमुखो भार्दङ्गिकः, तस्य, पाण वामतः, रङ्गपीठस्य दक्षिणत: उत्तराभिमुखो गायनः अस्याग्रे उत्तरतो दक्षिणाभिमुखस्थिता गाथक्यः, अस्य वामे वैणिकः, अन्यत्र वंशकारिकौ इत्येवं कुतपविन्यासः । कुतं पाति । कुतः शब्दविशेषः । कुं तपतीतेि कुतपो न शब्दविशेष । शब्दविशेषपालकस्य नाट्यभूमिकोज्वलताधाविनश्च । वर्गस्य यो विचित्रो न्यासः स विप्रक्रीणानां एक ौकनात्मना प्रया हारः । यद्यपि कुतपस्य विन्यासो मध्य एव गायकस्याभिमुख्यो २ड्रपीठस्त्रोत्तरतो गायन्य इति गायकानां विन्यासः, तथापि त्व वतरणं नाम पृथगुक्ताम्। अङ्गानां गतस्यावश्यंभावित्वं रञ्जक वर्गे ख्यापयेितम् । गन्धव्यैश्च गन्धर्वाश्चेत्येकशेषेण स्त्रीगीतस्यापि नारद्वाचैश्च गन्धर्वैरित्यत्र संभावनादवतारणान्तं वस्तुत एकमेवा ङ्गम् । अन्ये निवेशनं स्थानस्वरादाविति मन्यन्ते। अभिनवगुप्त प्रत्युन्नमतेित्वम्-सन्ध्यन्तरम् प्रत्युत्पन्नेऽर्थे मतिवैदग्ध्यम् । यथा-चित्रशालाङ्के, मम शीर्ष वेदना गता । बुभुक्षा आगतेति विदूषकवाक्यम् तात्कालिकी तु प्रतिभा प्रत्युत्पन्नमतिः स्मृता प्रथममञ्जरी-रागः (शे वादनक्रमः) पञ्चमं तुग्रहं कृत्वा समारोहेतु पञ्चमम्। आसाद्य तं विलम्ब्यास्यात् द्रुतै कुर्याद्धस्तनम्। तदधत्यं स्वरं दीधकृत्य तस्मात्परं स्पृशेत् ॥