पृष्ठम्:भरतकोशः-२.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिसुखम् विशेषवर्णालङ्करोतिं अष्टगणं यथा – कान्तोसि देव गिरिदुहितृपति जगतिप वलितक इंटुं इति। यन्धि बीजस्योद्वाटनं यत्र दृष्टनष्टमेिव कचेित्। मुखे न्यस्तस्य दृश्येत तद्वै प्रतिमुखं स्मृतम् । प्रतिमुवरी-मालिक एतैः कतिपयैश्च हीनो मुखरिणेो गुणैः। स तु प्रतिमुखे गुक्तो विदुषा वेमभूभुजा । ग्रतिलम्भः--प्रबन्ध लभ्भकलक्षणे द्रष्टव्यम् । प्रतिलेोमलक्ष्मीः -देशीताल. लद्वयं दत्रयं लोदो लोौ सश्ध लदौ दृगौ । लैौलत्रयं च निश्शब्दं लक्ष्म्याख्ये प्रतिलोमके । 20 मात्राः प्रतिलोमानुलोमकः–देशीतालः नगणेो भगाणश्चैव यगणेो मगणस्तथा। भगणो जगणो लौ च प्रतिलोभानुलोमके ।। 28 भात्राः प्रतिलोमानुलॉमिका-मुडुपचारी व्यत्यासाद्रविता सैव प्रतिलोमानुलोसिका । सेति अनुलोमविलोमा प्रतिवर्तना प्रातिलेोम्येन गातस्य हस्त आक्षिष्य बर्तितः । अलपलुचनामाचेत्तदोक्ता प्रतिवर्तना प्रतिविच्युतः-वाद्यप्रकार प्रतिविद्यत एव नामान्तरम् । प्रतिविद्युतः-वाद्यकारः अनुगम्य यदातोद्य गच्छेत्समलयं पुनः । श्रान्तवत्समवायेषु तदा स्यात्प्रतिविद्यतः । नान्यः वेमः ३८६ अत्र प्रतिविच्युत इत्यपि केषुचिदादशेषु पठितम् । द्यालङ्कार विद्योतनात्प्रतीपं तु वाचं स्थात्प्रतिविद्यतम्। प्रतिशुल्का-अवलद्धे करणम् चित्रकालं मृदङ्गेन प्रयोगे तु कृते सति । तथैव पर्णवाचैः स्वात्प्रतिशुल्काभिधा भवेत्। प्रतिशुल्कम्—मृदङ्गवाद्ये करणम् अनुखारः माङ्गिकपाणविकद्रवादकानां यथा-धटमथेि कुणकिटिंघरखाखा णखो णखो खोणाला कुटकटकुणकिटि खटखें धदिदि ण ण एात्थि प्रतिशुल्काख्यं करणं । प्रतिशुष्का-करणम् अंशुसंवाद्यन्यतरस्रव्यञ्चिकया यदा। तन्त्र्यैकयैव करणं स्यान्मुख्यामुख्यवीणयोः । प्रतिशुष्कां तदाचष्ट शादेवो विदां वरः । एकयैव यदा तन्त्र्या स्यान्मुख्यामुख्यत्रीणयोः । संवाद्येशान्यतरयोः खरव्यञ्जिकया यदा । तदा तत्करणं नाम प्रतिशुष्केति गीयते । प्रतिषेधः--अवमर्शसन्ध्यङ्गा ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः प्रतिध लक्षणम् कार्येषु विपरीतेषु यदि किञ्चित्प्रवर्तते। निवाते च कायै: प्रतिषेधः प्रकीर्तितः ।। नान्य यथा--रत्रावलीवृत्तान्तवर्णने ईप्सितार्थप्रतीघाते बाभ्रव्येण प्रस्तुते तस्य प्रतिघातोऽन्तःपुरदाहेन । अभिनवः नान्यः