पृष्ठम्:भरतकोशः-२.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

77 प्रतापः-मेलरागः (कामवर्धिनीमेलजन्यः) ( आ ) स ग म ध नि स . (अव) स नि ध प म ग रेि स प्रतापरञ्जनी-मेलरागः (मायामालवौलमेलजन्य ( आ ) स रि ग म प नि स . (अव) स ध नि प म ग रि स कम्पिता पञ्चमे षड्जे धमन्द्रा भूरिपश्मा । षड्जांशन्याससंपन्ना स्यात्प्रतापवराटिका । प्रतापवरार्टी-प्रथम राग धमन्द्र। सम्प्रहांशा स्यात् षड्जपञ्चमकम्पिता । प्रतापाख्या वराटी च विज्ञेया भूरिपञ्चमा। या मन्द्रधैवतोपेता षडूजमध्यमकम्पिता । भूरिपा गीयते वीरे सा प्रतापवराटिका स्यात्प्रतापवराटी च धमन्द्रा कम्पसरिपा। प्रतापाख्या वराटी च षडुजाद्या चोपभाषया । यचकारेण अंशान्यासावपि सूचितौ। मतीव्रतरसंयुक्ता प्रतापोपपदान्विता। वराटी च विना युक्ता तीव्रसंज्ञेन गादिका। द्वितीयप्रहरोत्तरगेया ततः प्रतापपूर्वा या वराटी साऽभिधीयते कम्पिते पञ्चमे षड्जे मन्द्ररूपा च धैवते । पञ्चमस्वरभूयिष्ठा षड्जांशन्याससंयुता । प्रतापवराली-मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स रेि म प ध नि ध प ध नि स . (अव) स नि ध प म ग रिस. जगदक अहोबिलः ३८४ .ि ' अथ प्रतापोपपदा भवेद्वेलाधुलीपुनः। पक्वमर्षभहीनेयं आता धैवतेन च । प्रतापवेलावली-उपाङ्गराग धैवतेनाहता नूनं पञ्चभर्षभवर्जिता। वेलावल्येव रागाईं:प्रतापादिः प्रगीयते । रिपाभ्यां वर्जितैवैव कर्तव्याधवताहृता । बेलाउलिः पतापादिः प्रतापपृथिवीभुजा । प्रथमर्ग वेलावली ग्रतापाद्या धैवतातिभूषिता। पञ्चमर्षभहीना च गेया गीतविशारदा सैव प्रतापपूर्वास्याद्.हृतारिपवर्जिता वेलाउली प्रतापाख्या धखया परिवर्जिता । प्रतापवर्धनः-प्रबन्ध यत्यानन्दकरैः पाटैः पदैरुत्साहसूर्षेि प्रेतापवर्धनो रच्यः स्वरतेन्नकसंयु एवमुत्साहजनकैः पदैः पाटोपशोभितै । इष्टनार्थेन रागेण बुधैस्तालेन भाषया । प्रतापवर्धनो गेयो लक्ष्यशैर्बयकारकैः । प्रतापवर्धनाख्योऽथ पाटैस्तेनै: मदखरैः । बिरुदै रुविरोऽस्य स्यादाभोगस्तु पदान्तरैः। पार्टन्यास इति ख्यातः प्रतापादिश्च वधेनः ।। प्रतापवर्धनो वीरे पाटन्यासेन गीयते ॥ प्रतापशेखरः-देशीतालः प्रतापशेखरे दीप्तद्विरामान्ततद्वयम् । जगदेक हम्मीर सोमेश्वर हरिपालः