पृष्ठम्:भरतकोशः-२.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतो रसात्मकस्यास्य प्रयोगे प्रयुक्षिते। रज्यते वै सट्टदः पूर्वरङ्गस्ततः स्मृतः । स पाद्भास्सकल: परिवर्तस्समन्वित । प्रयोगोऽय) यतो रङ्गे पूर्वमेव प्रयुज्यते । तेनोक्ता भरताचार्यप्रमुखैः पूर्वरङ्गता । रङ्गशब्देन तत्कर्मोच्यते तौर्यत्रिकाश्रितम् । तत्पूर्वभागो विद्वद्भिः पूर्वरङ्ग उदीरितः । लोपोहनास्तद्विना वा ध्रुवा उत्थापनीमुखाः सूत्रधारप्रवेशार्था यतोऽस्मिन्पूर्वमेव हि । प्रयुज्यते ततः पूर्वं रङ्गतावास्य सम्मता। चतुरश्रयश्रभेदाद्विविधस्स पुनधिा । शुद्धचित्रविभेदेन पृथगेवं चतुर्विधः। करणोङ्गहारराहित्यशुद्धताचिक्षता तत्तद्भावोऽथ चिसाचैः मागैर्भिन्नध्रुवायुतः। चतुरश्रस्तथा यः षड़िधः कैश्चिदिष्यते । केषांच्चम मते म्रिो द्वयं सम्मिश्रणान्मिथः ।। पूर्वङ्ग नि ने अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः । तन्त्रीभाण्डसमायोगैः पाठ्ययोगकृतैस्तथा। प्रत्युहाराऽवतरण तथा ह्यारम्भ एव च । आश्रावणा वक्तूपाणिः तथा च परिघट्टना।। सोटना ततः कार्या मार्गासारितमेव च । ष्ठमध्यकनिष्टानि तथैवासारितानि च । एतानि तु बहेिर्गतान्यन्तयैवनिकागतैः । प्रथोक्तभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च । ततस्सवैस्तु कुतपै: संयुक्तानीह कारयेत्। विघाटथ वै यवनिकां नृत्तपाठ्यकृतानि तु। गीतानां मद्रकादीनां योज्यमेकं तु गीतकम्। वर्धमानमथापीह ताण्डवै यत्र युज्यते ततश्चोत्थापनं कार्य परिवर्तनमेव च । नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च। चारी चैव ततः कार्या महाचारी तथैव च । त्रिगरं प्ररोचना च पूर्वरङ्गे भवन्ति हि । कुम्भः ३७८ एवं यः पूर्वरङ्गं तु विधिना संप्रयोजयेत्। नाशुभं प्राप्नुयादा पश्चात्स्वर्गं च गच्छति । भांशामप्रहविराजमेशला पूर्णसप्तकारीरशालिनी। साधिकस्वरलघुप्रसारिणी पूर्वरामकृतिरीशतीषिणी मध्यमं स्थायिनं कृत्वा तमेव द्रुततां नयेत् । तत्परं स्वरभुक्ता च तुरीयं तु विलम्ब्य च । पुनः परं स्वरं स्पृष्टा पञ्च पञ्च विलम्ब्य च । स्थायी यदाबरोहेण प्राप्यते जायते तदा । स्थानं प्रथमं राभकृतेरस्य द्वितीयकः । पूर्ववाक्यम्--निर्वहणसन्ध्यङ्गम् पूर्ववाक्यं तु विज्ञेयं यथेोक्तार्थप्रदर्शनम् शारदातनयः यथा-रावल्यां इदानीं सफलेत्यादि बाभ्रव्यवाक्यम्। अभिनव पूर्वभाव इति नाम कृत्वा-लक्षणमाह-भाग्भावः कृत्यशै नम् । यथा रत्रावल्यां मुखसन्ध्याद्यक्तसदृशवाक्यदर्शनं पूर्ववाक्यमङ्गमस्य स्थाने केचिदामनन्ति यथा-मुद्राराक्षसे इदं च वक्तव्यो विजय इत्यादि चाणक्यवाक्यम् पूर्वसारङ्गः—मेलराग कोगलौ च रिधौ यत्र गनी यत्र च तीव्रकौ मश्च तीव्रतरः प्रोक्तः पूर्वसारङ्गके पुनः । कुम्भः बीजोद्धाटनं पूर्ववाक्यम्। यथा-वेण्यां छ सा भानुभतीत्यादि समस्वरा निरेितरा सांशभन्द्रोत्सवे भवेत् । पूर्वा पूर्वसमुदूत देशभाषाविचक्षणैः। अहोबिलः