पृष्ठम्:भरतकोशः-२.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्णश्यामला पूर्णश्यामला-मेलरागः (धिार्गिणीमेलन्य) ( आ ) स रि ग म प ध नि स . (अव) स ध प म रि ग रे स पूर्णषड्ज-मेलरागः (मायामालयौलमेलजन्यः) (आ) स रि ग म प ध स . (अव) प म ग रि स नि ध नि स . पूर्णषाडवः--राग न्यासांशग्रहमध्यममधुरो......मध्यमाधारः मध्यमया सहजातो जात्या स्यान् रागषाडवः पूर्णः। मध्यमप्रामसभूता मध्यमारान्त एव च । विकारान्मध्यमाजातिसंभूतष्धाडवस्वरः । पूणी-श्रुति पञ्चमस्य प्रथमा श्रुतिः । मूर्छनाभेदे द्रष्टव्यम्। निर्णयतेऽथ पूर्णाटो भिन्नषड्जसमुद्भवः। धैवतांशो भवेन्न्यासे मध्यमोऽयमितीरितः । मध्यमस्य द्वितीया श्रुतिः। मण्डलीमते तारभध्यमयैव। पूर्णोदयः-मेलरागः (धीशङ्कराभरणमेलजन्यः) ( आ) स रि म प ध स, (अव) स रेि प म रि गरि स. पूर्वः-देशीताल पूर्वताले द्रतौ द्वन्द्वौ गद्वयं लद्वयै भवेत्। पूर्वकर्णिका-मेलरागः (मायामालवौख्मेलजन्य) (आ) स रि ग म प ध नि प स . (अव) स ध प म ग स. मञ्ज सुधा | , | पूर्वो गौड: परित्यक्तो नित्रयेो रागसंभवः । प्रार तारस्थनिग्रहन्तांशः सगयोः समयोर्युतः। संगत्याः षड्जभूयिष्ठ ऋषभेण विसर्जितः। पूर्वगौड इति ख्यातः पूर्वदेशाजनप्रिय ॥ देशवालगौडस्य नामान्तरम् । पूर्वगौलः-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स रि ग म प नि घ नि प ध नि स (अव) स नि ध नि प म ग रेि स . पूर्वगोलीरगथ्थानम् व्याघ्रासनां मञ्जुलरत्रहारिणीं पुण्ड्रक्षुपाशाङ्कशबाणधारिणीम्। रक्ताम्बरां एीतसुवर्णकञ्चुकां भजामि नित्यं वरपूर्वगौलिकाम् । पूर्वफल्गुनी निदर्शने ताम्रचूडहतः। पूर्वफल्गुन्यमिनयः हस्तयोस्ताम्रचूडेन कर्तव्य । सङ्कीर्णपताकहरतेन कर्तव्यः । पताके मध्यमा वक्रा तलं सम्यक् स्पृशेद्यदि । सङ्कीर्णाख्यपताकोऽयं पूर्वभाद्रार्थके भवेत्। पूर्वभावः--निर्वहणसन्ध्यङ्गम् पूर्ववाक्यशब्दे द्रष्टव्यम् । पूर्वरङ्गसमापूजा मः