पृष्ठम्:भरतकोशः-२.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुस्ततु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । सन्धिमो व्यालिम चैव वेष्टिमश्ध प्रकीर्तितः । पूीविदारणकला-कला यदि नोऽभिघने हानिरतिभिन्ने हृदो भयम्। सन्देहदिग्धहृदया कुर्यात्पूगोविदारणम्। धृत्वा भूमौ करौ या चरणयुगमपि प्राक् प्रकण्र्यान्तमूलं कुर्यात्पश्चात्प्रदेशेोन्नमितगतिलघुन्र्यस्य कट्टरिकामे । पूीं चाथोभित्तिद्युभगतनुलता वक्षसा यत्र लेोक्ता वक्षः पूग्यङ्गभेतूीत्यमितगुणकला नागमलक्षितीशैः॥ पूरिका-मृदङ्गवामे पुटै देयं वस्तु भक्तं चिपिटक लाजानाम । तेषामन्यतमेन जलमिश्रे भस्म । स्थूलरूपं भवेत्पूर्णतुन्दिले श्वसिते तथा। जलेोदराभिधे व्याधौ विनियोगोऽस्य इयते । तुन्दिलाभिनये गर्मे तथाश्वासनिरोधने । जलेोदरे चात्यशाने पूर्ण जठरमिष्यते ॥ पूर्ण:-कोल कपोलावुन्नतौ पूर्णौ तौ गर्वोत्साहगोचरौ । नाटकभद पूर्णस्य नाटकस्यास्य मुखाद्याः पञ्च सन्धयः। उदाहरणमेतस्य कृत्यारावणमुच्यते पूर्णकङ्कालः-देशीताल दाश्चत्वारो गलै क्रमात्।। ० ० ० ० ऽ। पूर्णकाम्भोजी-मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स रि ग म प नि स. (अव ) स ध प म ग रि सं चन्द्राभिधरतालः स्थित्या चन्द्रवद्ाकृतिः । द्रतमाने द्रतो ज्ञेयो लधुभित्रिंशमात्रिकः । विप्रदासः वेमः एको द्वौ च यचैव चत्वारः पञ्च क्रमात्। एवं च व्युत्क्रमेणैव दूताश्च लघवोऽथवा । भूर्णचन्द्रिका-मेलरागः (धीरशङ्कराभरणमेलजन्तः) (अ) स रेि ग म प म ध नि स (अव) स नि प ध प म ग म रिस . (आ) स ० रि ० ग म ० प ० ० ० ० स (अव) स नेि ० ० ० प ० भ ० ० ० रेि स मेलरागः (शङ्कराभरणमेलज़राग ) स्यात्पूर्णचन्द्रिकायां त्ववरोहे मेषकुञ्जरत्याग (गनिलोपः) पूर्णताला–देशीतल एकाद्येकान्ततो वृद्धिहासाभ्यां क्रमतो द्रतै । वीजयूराकृतिधरैः पञ्चविंशतिसंख्यकै पूर्णतालः समादिष्टः पूर्णविश्वम्भरावृता । पूर्णपञ्चमः-मेलराग (आ) स ० रि ० ग म ० ० ध ० ० नि ल . अव) स नि ० ० ० म ० प ० गरि ० स पूर्णमालवी-मेलरागः (भायामालवगौलमेलजन्य ) (आ) स रेि ग प ध नि स (अव) स नेि ध प म ग म रेि स पूर्णमालिनी-मेलरागः (चक्रवाकमेलजन्यः) (आ) स रेि ग म नि ध नि प ध नि स. (अव) स ध म ग रेि स । पूर्णरागानफलम् आयुर्धर्मो यशः कीर्तिः बुद्विसौख्यधनानि च। राज्याभिवृद्धिः सन्तानः पूर्णरागेषु जायते पूर्णवासा-श्रुति मध्यमस्य प्रथमा श्रुतिः । अस्य मते मध्यम:त्रिश्रतिरेव । परमेश्वरः पाल्कुरिकि सोमः