पृष्ठम्:भरतकोशः-२.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पार्श्वमण्डलै-नृत्तहस्तौ तौ मिथस्संमुखौ पार्श्वविन्यस्तौ पार्धमण्डलंौ । स्कन्धक्षेत्राद्धस्वपायेभ्रमणं परे । आविद्धभुजयोरूचुस्तयोरन्वर्थवादिन कक्षवर्तनिकेत्यन्यद्नवोनम कल्पितम् ।। केचिदावेष्टिताख्येन कर्मणा निजपार्श्वयोः । आविद्धभ्रमितभुजौ पार्श्वमण्डलिनौ जगुः ।। पाश्र्वाभिमुखम्--शिर पाश्र्वाभिमुखमन्वथै पार्श्वस्तस्यावलोकने । पार्श्वमुद्राकरः-हत मुद्राहरते नासिका चेद्वक्रिताकारमाश्रिता । पार्श्वमुद्राकरस्सोऽयं पार्थोक्तमतसङ्गहे। पार्श्वमुद्राकरस्सोयं यथार्थे संप्रयुज्यते । श्झरशेखरः पार्श्वस्वस्तिकः--अङ्गहार दिक्स्वस्तिकार्धनिकुटुकापविद्धोरूद्वताक्षिप्तनितम्बकरिहस्तकटी च्छिन्नानां करणानां क्रमात्प्रयोगे पास्वस्तिकाङ्गहारः। पाश्र्वाभिमुखमन्वर्थसंज्ञे पार्श्वप्रलोकिते। यस्मिन् समौ तु चरणैौ समुत्लुत्य मुहुर्मुहुः एकपाश्ॉन्मुखतलैौ तिष्ठतोऽङ्गलिपृष्ठत । ताडयन्तै महीभार्ग तलाभ्यामन्तरान्तरा । पार्श्वयोश्चेत्क्रमादेवं पार्श्वद्वत्तं तदीरितम्। विधायाभ्यन्तरावृतिं प्रापितं पार्श्वमात्मनः। अङ्गलीपृष्ठभागेन तिष्ठन्तं चरणं भुवि ।। तलेन ताडयेदूरुमपरश्चरणेो यद् पाश्रुताडितं ओतं तथा नृत्तविशारदैः ।। पाणि उत्क्षिप्ता पतितोक्षिप्ता पतितान्तर्गता तथा । बहिर्गता मिथेो युक्तां विमुक्ताङ्गुलिसङ्गता। पाणिरित्यष्धा पादचारीस्थानेषु दृश्यते ॥ ज्ययन झोकः ३६८ वेः पृष्ठतो याति यः पाष्ण्य स पादः पाणिगो भवेत्। पाष्णिगं किङ्किणीविधै। पश्चादपस्मृतैौ तस्य विनियोगो नेिरूपितः। पाणिपार्श्वगतम्-देशीस्थानम् स्वाभाविकस्थितस्याङ्गेरन्तः पाश्र्धान्तरस्थितः । पाष्णिरन्यस्य यत्रैतत्पऽिगणपार्श्वगातं मतम् । पाष्णिपीडम्-देशीस्थानम् पाष्णि: पादस्य चेदीषत्पुरोदेशान्मुखस्य तु । अन्यस्याङ्गष्ठसंविद्वा पाणिपीडं तदुच्यते । पाष्णिरेविता-देशीचारी पणिपार्श्वगते स्थाले पादयस्थितयोर्यदा । पाध्णीं तु रेवितैौ यत्र सा चारी पाष्णिरेघेिता पाष्णिसमा-अवनद्धे जतिः धित्थं धिगधिं धिगर्ट मटधिकरणैस्सपाष्णिगतैः । धे छे टेघे ग्रथितपाष्णिसमा सा भवेज्जातिः ।। करुणेतरविषयेऽशेोभग्रहणचलितचरणगतौ। पाष्धतात्पद्योः पाष्णिसमाजातिरिति मता तद्द्वै: सोभेश्वरः ऊध्वाङ्कदक्षिणमुखैः क्षिप्ता प्रभृता वितस्तमार्गे तु पाष्णिसमस्ता जातिः कार्याश्ङ्गारहास्यगता । पाठणसमा-पुष्करवाच जाति धित्थं धिकटधिं धिक मठधिकरणै रस पाष्णिकृतैः । धे झे टाघे प्रथिता पाष्णिसमा सा भवेज्जातिः ।। अभिनवगुप्तपाठ धिधिकट कटविधि कं मां धिस्थिकटपटथेिथीकरणे । धडाधुंगदिता पाणिसमा भवति जातेिरियम् । पाली—(मालवौलमेलजा) षड्जप्रहांशा सन्यासा गरिक्ता पालिका मता। गानशैगीयते सायै कतिचिद्मकान्विता ।। नान्: वेम पाठ