पृष्ठम्:भरतकोशः-२.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पानाटगूर्जरीरागख्यानम् पानाटगूर्जरीरागध्यानम् खङ्गखेटधरां रक्तां चापतूणीरभासिताम् । दुकूलमकुटोद्भासां भजे पानाटगूर्जरीम् । पारस्परी-देशीनृतम् सालङ्कतं नटीयुग्मं धृत्वा दक्षिणहस्तके दारुशस्त्र वामहस्ते फलकं वर्तुलं वरम् । स्थाने विषमसूच्यां च स्थित्वा सम्मुखमेव च दण्डशाखायुधाघातैः परस्परकृतोत्सवैः। युद्धं तं सविलासै च सप्तखण्डैः सतालकैः । सार्थकैः वाद्यभेदैश्च झुवन्तं च परस्परम् । आभेगं वदतं चान्ते चारीकरणसंयुतम् । पूर्वकट्टरवन्मध्ये गतिमानेन राजितम्। एता पात्रयुग्मं रङ्गे पारस्परी मता। पूर्वकट्टरमिति बङ्गालीकट्टरम्। पारिजातलता-मृतरूपकम् मुखसन्धि प्रतिमुखसन्धि निर्वहणैर्युता उदात्तवर्णनोत्कर्षा ललितोदात्तनायका । पारिजातलतैकान्ता मुखनिर्वहणान्विता। वर्णमाखाखण्डतालवती गाथासमन्विता । वीरशृङ्गारभूयिष्ठा देवक्षत्रादिनायका । कलहान्तरितावस्थानायिोदात्तनायका ॥ अथवा भोगिनी स्वीया गणिका नायकान्विता । तास्थुरष्ट्र । चतस्रस्युः दण्डरासकनर्तनाः अपसारसं५। । वित्रकथागेथ समन्विता कचिद्विदूषकक्रीडा परिहासमनोहरा पारिजातलता सेयं यथा गङ्गातरङ्गिका। पारिजातकमित्येव कैश्चिदेषाभिधीयते । पारिपाश्र्वकः-देशीताल पारिपाकतालं युश्चन्द्रौदलगपाः क्रमात्। SS वेदः ३६ पार्वती-राग गान्धारंशन्यासा धरिहीना तारपञ्चमोपेता। मापन्यासा सा ध्वनिबहुला कथिता च पार्वती कविभिः। | गांशम्यासा धनित्यक्ता मापन्यासोरुपध्वनिः। पञ्चस्तारमेिहिता पार्वती गीतवेित्तमैः । पार्वतीपतिः-देशीताल पार्वतीपतिाले तु द्रता एकादश स्मृता । विरामान्तास्ततो लोग ० ० ० ० ० ० ० ० ० ० ० ।ऽ पार्वतीलोचनः–देशीताल मगणालो दुतोगौ च पार्वतीलेचने द्रतौ ऽ ऽ ऽ | ० ० ऽ ऽ ० ० गाख्यो लप्तो लौदौ पार्वतीलेोचने क्रमात्। पार्वतीलोचने वृत्तौ लैौद्रतैौ तनभाः क्रमात् । अथवा मगणेो लश्च गुरुद्वन्द्वं द्रतद्वयम् । ऽ ऽ ऽ । ऽ ऽ ० ० विवर्तिताभिधमथोपसृतं च प्रसारितम् नतं चोन्नतमेवेति पार्श्व पञ्चविधं भवेत्। पाश्र्वकम्पितम्-शिर कम्पिताभ्यामञ्चिताभ्यां चाथै पाश्र्वमुखै यदा स्यात्पाश्र्वकम्पितं पाश्चकम्पितं च क्रमात्तदा। प्रश्ताललोलासलास्यादौ तद्दयं मतम्। पाश्र्वक्षेधनिकुट्टिता-मुडुपचारी पाश्र्वतः क्षेपणादेवं पाश्र्वक्षेपनिकुट्टिता । एवमिति पुरक्षेपोक्तक्रिया । पाश्र्वक्रान्तश्-करणम् यत्रान्थस्य पुरः पाइर्वक्रान्तायां चरणं क्षिपेत् । हस्तौ पादानुगैौ यद्वत् प्रयोज्याभिनयोचितौ। पाइर्वकान्तमेिदं रौद्रे भीमादेरस्यात्परिक्रमे । वेम