पृष्ठम्:भरतकोशः-२.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हेिमवत्संश्रिता ये तु गङ्गायाश्चोलरां दिशम् ये श्रिता वै जनपदः तेषु पाञ्चालमध्बमा! पाञ्चालमध्यभायां तु सात्वत्यारभटी स्मृता । सा त्रिविधा । चिलम्बा द्वादशमात्रा। भध्या चतुर्दशभाखिका। द्रतपाञ्चाली षोडशमात्रिका पात्रैषोडशसंख्याते मध्यपङ्क्तचतुष्टयम् परितष्षोडशा ज्ञेया शङ्काकारनिवेशिता । इति द्वात्रिंशदाख्याता नर्तकीनामनुक्रम यत्र पङ्क्तस्तृतीयायाः तृतीयं स्थानमाश्रिता । तद्दितीधं द्वितीयस्या द्वितीयं च तृतीयकम्। चतुर्थे च क्रमात्प्राप्य तृतीयायाश्चतुर्थकम्।। क्रमात्स्थानानि चत्वारि तुरीयायाः समेत्य च। तृतीयादं द्वितीयाया आईं सर्वमपि क्रमात् । ततः प्रदक्षिणावृत्य बाह्यस्थानानि षोडश। क्रमाद्वलतथान्यास्तु चरेयुः प्रातिलस्थत स पाञ्चजन्यबन्धस्थो वीरनारायणप्रिय बाद्यवर्णसमूहस्तु पादः पटुधेियां मतः। पाटः स्यात्केवलैः पाटैः क्रियते यत्र वादनम् । निष्पन्नः केवलै; पाटैः पट इत्यभिधीयते । प्रबन्धाङ्गम् सन्दोहो वाद्यवर्णानां पाटस्तालानुगो भवेत्। स पाटो यश्च शब्दानामुचारो वाद्यसङ्गिनात्। पाटपूर्वे तु करणे गीयते धातुयुग्मकम्। स्रैश्च हस्तपादैश्च यतिभिश्च मनोरमैः । मृदङ्गवीणामुरजादिजन्माकराभिधातप्रभवस्तु पाट: नान्य कुम्भ जगन्नाथः हरिपालः ३६२ धातुद्वयं परिथेयं तत्पाटकरणै द्विधा पण्डितमण्डल्या करणप्रबन्ध अष्टधेोक्तः । स्वर, पाटः, पद बन्ध, तेन्न, बिरुद्, मिश्र, चित्र, भेदैः। पाटचालिः-वाद्यप्रवन्ध पाटवर्णादयोऽष्टाद्या अन्तास्संवादिनो वृताः । षटूखण्डास्ते स्युरैत्रैकमेकै प्रत्येकविंशति । तत्संख्यात्मिका वर्णा मालाबैचित्र्यसंयुताः । नानावाद्यान्विता रासतालयुक्ता भवेत्तत ॥ अनेकवाद्यसंपन्नो बहुभङ्गीविचित्रितः । कलासश्चरीयुक्त पाण्डरीकाद्यः प्राहुःशब्दचालेिं परेऽपिच । अस्य नाम पाटचालेिरियन्ये । पण्डरीकादय इति। पण्डरीक विटलाद्यः नर्तननिर्णयादिग्रन्थकारा:! पण्डरीकस्थाने पुण्डरीक इति केचित्पठन्ति। पाण्डुरङ्गविटल् देवस्य पर्यायशब्दत्वात्पण्ड रीक इत्येव साधु स्यात्। परे इति । देवेन्द्रौद्यः। पाटलार्णवः-मेलरागः (नटभैरवीमेलजन्य (आ) स ग रेि ग म प नेि ध नि स (अव) स नि प म रि स पटहे तु हुडुकायां पाटविन्यासभेदतः वाद्यानि विविधानि स्युस्तेषामुद्देश उच्यते । आदौ बोलावणी चलावणी चाप्युडवस्तथा। ततः कुचुम्बिनी चापि चारुअवणिका तथा ।। परिश्रवणिकालग्रः तथा कुडुपचारणा समप्रहारसज्ञश्च ततः स्यात्करचारणा । दण्डहस्ताभिधचैव ततो घनरवाभिधः । इति द्वादश वाद्या िप्रोक्तानि पटहे बुधै । चली ततश्धलिपाटो धत्ता चैव झडप्पणी अनुश्रवणिकाभेदो हस्तस्तदनुजोडणी त्रिगुणः पञ्चहस्तश्च पञ्चपाणिस्तथैव च । पञ्चकर्तरिकासं ततश्चन्द्रकला तथा ।। कथितानि हुडुकौयां चाद्यानीति त्रयोदश । प्रञ्चविंशतिरुक्तानि वाद्यानि मेिलितानि तु।