पृष्ठम्:भरतकोशः-२.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शेिखरौ त्रिपताकौ वा पताकौ वा करौ यदा इति शिखरावपि विप्रदासेन विकल्पेन प्रोक्तौ। तिर्यग्वा पुरतो वापि प्रेोन्नतौ न सितावपि। शिथिलौ मणिबन्धे तु पाकौशौ तु पल्लवौ। व्यावर्तेत भुजादूर्ध प्रसार्य परिवर्तनात्। पताकौ मणिबन्धस्थौ शिथिौ स्वस्तिकीकृतौ ।। सम्पद्येते यदा विद्भिः कथितौ पलवौ तथा । केचित्पताकयोत्स्थाने त्रिपताकाविहात्रुवन् । श्रिता धैत्रतन्यासमंशं ग्रहं यामताराम मन्द्राच षड्जर्षभाढथा। सुपूर्णा मता पलवीरागकाङ्गं तथा कैश्विनेषौव भाजाङ्गमुक्ता । पल्ल हस्त पद्माकोशं मतं कुर्यादीषत्पल्वलनामकः। घटासु पुष्पगुच्छेषु चषकेषु च कन्दुके । पल्वलादिषु वृत्तेषु वस्तुष्वपि नियुज्यते । एवनः–देशीताल; पवने स्याद्विररामल पवनवसन्तः-मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स म ग म प ध नि स (अव) स नि प ध नि प म रि म ग स रि स अकार्य सहसा कृत्वाऽकृत्वा कार्यमथापि वा । सन्तापो मानसेो यस्तु पश्चात्तापः प्रकीर्तितः । नाट्यालङ्कारः भरत: सहसेत्यविचार्य अकार्यं कृत्वा ! अथवा कार्यमकृत्वा पश्चा तापः । द्वितीयस्योदाहरणम्। मुखमंसविवर्ति पक्ष्मलाक्ष्या इति दुष्यन्तवाक्यम्। अभिनव . मोहाद्वधीरितस्यार्थस्य पश्चात्परितापः। यथा – अनुतापाङ्के-किं देव्या न विचुम्बितोसीति राम- वाक्यम् सागरः ३६१ पश्चात्क्षेपा भवत्येषा पश्चात्क्षेपनिकुट्टिता। एषा पुरःक्षेपनेिकुटुता। एषा पश्चात्पुरक्षेपान्मता पश्चात्पुरस्सरा पहाडी-राग षड्जत्रया पहाडीस्याद्रिपद्दीन तथौडवा । छाया तैलेिङ्गदेशीया यस्यास्सा परिकीर्तिता ।। भेलराग गौर्युत्पन्ना पहाडी स्याद्भान्धारस्वरवर्जिता उद्वाहे षड्जसम्पन्ना न्यासांशयो रिटोभिता । पहाडीरागध्यानम् वीगोपगायत्पतेिसुन्द्राङ्गी रक्ताम्बरा वञ्जुलवृक्षमूले ! श्रीचन्दनाद्रौं स्थितिकारिणी सा श्रीरागकान्ताविदिता पहाडी ॥ शुकतुण्डः फलकामी पाञ्चालार्थे निरूप्यते पाञ्चालानुयातम्--संगीतश्रृङ्गागङ्गम् पाश्चालमुनिप्रवर्तिता भिन्नभाषावेषचेष्टितैः प्रहासक्रीडा पावा लानुयातम् । यस्या भूतमात्रेति प्रसिद्धिः। पाश्चाल: - बाभ्रव्यः । य: चतुष्षष्टिलीला: कामे उक्तवान् । पाञ्चालाभिनय शुकतुण्डहस्तस्य काले धारणेन कर्तव्यः । पाञ्चाली प्रवृत्तिः पाञ्चालमध्यमेति नामान्तरम् पाञ्चालाः शौरसेनाश्च काश्मीरा हास्तिनापुराः । बाहीकाश्शकराचैव मद्रकौशीनरास्त ।