पृष्ठम्:भरतकोशः-२.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिदेवनम्-लक्षणम् अन्ये पठन्ति परदोषैििचत्राथैः यत्रात्मा परिकीर्यते । अनुक्तोऽन्योऽपि वा कश्चित् सतु श्रेोभ इतीरितः। दोषैर्यदन्यनामोतैः प्रसिद्धार्थः प्रयोजितम् अन्यत्रार्थेन संबद्धं ज्ञेयं तत्परिदेवनम् ।। परस्य दोषो येऽभ्यस्तास्ताशा ये विचित्रा अर्थाः परगुणातैर्हेतु भूतैः अदृष्टोऽप्यर्थ आत्मा अन्य इति ऋष्टत्वेन कीर्यते। अन्यो वा कश्चिदात्मव्यतिरिक्त इति क्षेोभो द्यसञ्चलनात् । अनुक्त सिद्धिरपीदमेव भरत यथा-बालरामायणे दशरथनाम्रा ये दोषा उक्ता रामनिर्वास नादयः तैरेव प्रसिद्धार्थे: सद्भिर्यत्प्रयोजितं वचनं परमार्थन संबन्धोरक्षस एव युक्तो न तु दशरथे तत्प्ररिदेवितम् । नरेन्द्र वृद्धः इत्यादि । अर्थेन प्रयोजनेन ये अन्थनामोक्ता अर्थाः प्रसिद्धाथैः यत्प्रयोजितं संवादितमन्यदये दोषाः । संबन्धं संबन्धनम्। तञ्चार्थेन संबन्धं परमार्थतः रचितं तत्परिदेवितम्। इदमेव परिवादनमिति भोजः, सर्वेश्वरः परिवेदनमिति, परि वादो मृषा दोष इति शारदातनयश्च आहुः । परिनन्दितः-प्राकृते मालावृत्तम् र लौ ज स भरतः यथा । तन्निष्पत्ति: परिन्यासः । ततोऽपि िनश्चयापत्तिरूपतयापरितो हृदये सोऽयोंन्यस्यते। अभिनवः संशुद्धार्थभाषणं यत्तत्परिन्यासः। संशुद्धं तत्त्वभूतं यद्भाषणं स एव परिम्यातः ताननुरोधात् सागरनन्दी विनिश्चयः परिन्यास:/ उपक्षिप्य विस्तारितस्यार्थस्य विशे- षेण निश्चयः सिद्धतया हृदयेऽवस्थापनम् । रामचन्द्रः तस्य निष्पतिसौन्दर्य परिन्यासो विधीयते सर्वेश्वरः ३५७ मरत: कुतूहोत्तरावेगो विज्ञेया परिभात्रना। कौतुकेन जिज्ञासातिशयेन व्यामिश्रेो य आवेग: सा पर भावना। किमेतदिति । यथा-वेण्यां तूर्यशब्दं श्रुत्वा किमि अभिनवः

                        • " "" ,

विस्मय: परिभाधना कुतूहलंान्तरादार्थ स्यादर्थः परिभावना अद्भतापादनं यस्मात्परिभावो मतो यथा अमृतानन्दी परिभाषणम्--निर्वहणसन्ध्यङ्गम् परिवादकृतं यत्स्यात्तदाहुः परिभाधणम् । यथा- सागरिकावासवदते अन्योम्यापराधमुट्टयतः यौगन्ध रायणः प्रविश्य देव्या इत्यादिश्वासराधमंप्युट्टयति। परिभाषास्वनिन्दनम्--स्वापराधेोद्भट्टनम् यथा-तापसवत्सराजे देवीं प्रति यथातथेत्यादिराजवाक्यम् परस्परकृता सूक्तिः परिभाषणम् । इदं भाषणमिति भरतेनोच्यते परिभ्रमणचारिणी-गतिः भ्रमणेन यदागछेत् परिभ्रमणचारिणी । परिवर्तकः परिवर्तकः--ात्वायङ्गम् उत्थानसभारब्धानर्थानुत्सृज्य योऽर्थयोगवशात् अन्यानर्थान्भजते स चापि परिवर्तको ज्ञेयः । निर्दिष्टवस्तुविषय प्रपञ्चबद्धः त्रिहास्यसंयुक्तः सहर्षविशषकृतः विविधः परिवर्तको ज्ञेयः । यथा-वेण्यां सहदेव गच्छस्व अहमस्रागारं प्रविशामीति भीमवचने नेदमायुधागारं पाञ्चालीभवनमिति सहदेवेनोक्त अथवा मन्वयितव्यैव पाञ्चालीति भीमेनोक्तं । परिवर्तक । कार्यान्तरसैपादकचे मानसो व्यापारः परिवर्तयति कार्यमिति परिवर्तकवचनं तूपचारारूढम् । योगक्षेमावहं कर्म प्रारब्धं वीक्ष्य निष्फलम्। परावृत्यारभेतान्यद्भवेत्स परिवर्तकः । अभा व