पृष्ठम्:भरतकोशः-२.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिनवजलदाभइयाभला कोमलाङ्गीं करगतशुकबालां कान्तसान्निध्यलीलाम् । शुचिविमलदुकूल चारुसौवर्णकैलां मधुचषक्रसमीपां पन्तुकां चिन्तयामि पन्तुक्राली-मेलकर्ता केक्यादि धेनुशिवमेषविरुद्धमध्य सर्वत्र तुल्यमेिति पन्तुवरालेिरागे संपूर्णजातिरिति गायति वित्तसेनः ॥ सरिपधाः शुद्धाः।गस्साधारण:। प्रतिमध्यमः काकलेिविादः। --मेलरागः (शुभपन्तुवरालीमेलजन्यः) ( आr ) स रेि ग म प ध नि स. (अ) स नि ध प म ध म ग रि स गण्डमण्डितसुकुन्तलजालां दण्डकेलेिवरकुण्डललेोलाम् पाटलाहितसखीसहलील नाटिकां भजति पन्तुवराली । पाङ्जीवैवतिकाभ्यां जातिष्षङ्कजश्च षड्जकन्यासः । पूर्णः पञ्चमकाल्पः पन्नगलास्येति (विश्रुताख्या स्यात् ।। परोढा यद्यपि प्रायो न महाकविभिः स्फुटम्। प्रबध्यते स्प्रबन्धे तथाप्यवोच्यते कियत् । अनन्यशरणा स्वीया धनहायों पराङ्गना । अस्थास्ति केवलं प्रेम तेनैषा रागिणां मता । रासागर अत्र पराङ्गनेति वेश्या विवक्षिता । अस्याः परकीयायाः। परज इषुधनुर्धारी हारी गौरतनुस्तनूदीर्घः। मिथ आहतालवधूनालीतवनेन शालीनः । ३५५ थग्रन्थतिसूक्ष्मत्वाते भेदा नैव लक्षिता एतेषामुपयोगस्तु गमकालापगोचरः परन्तपे पुतो वक्री खण्डलः कुण्डले लघुः । परमेश्वर वीणालक्ष्णकता। कालः १७०० दक्षिणे चिदम्बरप्रान्तवासी। मन्वज्यौतिपयोः प्रवीणः। पञ्चमस्य द्वितीया अतिः पञ्चमस्य चतुर्थो श्रुतिः पञ्चसस्य तृतीया श्रुतिः । परावृत्तम्--शिर पराक्षुखीकृतं शीर्ष पावृतमुदीरित । तत्कार्य कोपलज्जादिकृते वक्वापसारणे परावृत्तानुकरणे पृष्ठतः प्रेक्षणे तथा । देशीस्थानम् परस्परं परावृत्य स्थिनयाः घाटयाद्रयाः । पाष्णिभ्यां सदृशौ यत्र कनिष्ठझष्टकौंकृतौ। स्थानकं तत्परावृतमवोचन्त विपश्चितः । थत्राननं पराधीनं तत्परावृत्तमिष्यते । पश्चाद्विलोकनादिष्टोद्विमस्यापनयादिषु पश्चात्सारिपरावृत्तो बाणाकर्षणकर्मणि । धूलिकाबन्धने योज्यो वीटिकाग्रहणे तथा । ।