पृष्ठम्:भरतकोशः-२.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुचस्थलसमीपस्थं पद्मोशद्वयै तदा । बध्वा तु कुचभावेऽपि पद्मोत्य स्वस्तिकः । वक्षस्तले त्वयै हस्तः कुचद्वयनिरूपणे । पद्मनाने निरूपित गुर्वोर्मध्ये तु षट्दण्डचयवोऽनुदुतान्तराः। द्वितीया प्रथमे पङ्क्तरथाचाया द्वितीयके । स्थाने स्थिता द्वितीयस्यास्तृतीयं पदमाश्रयेत् । तृतीयायाश्चतुर्थे च चतुथ्र्या च द्वितीयकम् स्थानक्रमाद्वजेनेवं द्वितीया पङ्कक्तिरिष्यते । तृतीयपङ्कते राद्यस्था िद्वतीयाया द्वितीयकम्। आद्यावाश्ध तृतीयं च चतुर्थे च क्रमाद्वजेत्। एवं तृतीयपङ्क्तः स्यादथ तुर्याद्यमाश्रिता । तद्वितीयं पदं प्राप्य तृतीयायास्तृतीयकम्। द्वितीयायाश्चतुर्थे च क्रमाच्छेदियै पुनः चतुर्थी पङ्कक्तिरेवं तु चतस्रः पाखपङ्क्तयः मिथश्चरन्ति मिलिता एवं विनिमयात्पृथक् । तै पद्मबन्धमाचष्ट रूपनारायणो नृपः ॥ पद्भ्रमरनामासौ करः प्रोक्तो मनीषिभिः ॥ षट्पदः - हस्तविशेषः । सितरक्तसमायोगे पद्मावर्णः प्रकीर्तितः । नलिनीपद्मकोश चेत्सविलासं लुठन्ति तौ। पूर्वसूरिभिरादिष्टा पववर्तनेिका तदा । ३५४ । पाकोशाभिधौ हृत्तौ व्यावृत्तादिक्रियान्वितौ। आश्चिष्टौ च करौ क्षेत्रव्यावृत्तपरिवर्तितौ । मिथः पराङ्खौ सन्तौ सैषा कमलबर्तला । नकुलादीनां लक्षणे द्रष्टव्यम् । पक्षसौन्दर्या-मेलरागः (रामप्रियमेलजन्य:) ( अा) स रि ग म प ध नेि स (अव) स नि प म ग स लक्ष्मणः | पक्षाकारः-वर्णालङ्कार सरिसससरिगग, रिगरिरिरिगम, गामगगमपप, मपमम भपसध, पधपपपधनिनि, धनिधयधनिस । प्रतापसिंह पद्मावली-मेलरागः (मायामालवौलमेलजन्यः) ( आ ) स रि ग प घ नि स (अव) स नि ध प ग रेि स पशासतम्-मेलरागः (विश्वम्भरीमेलजन्यः) ( आ) स रेि ग रि म प नि स (अव) स नि ध नि प ग र स पबिनी-द्वादशाक्षरवृत्तम् र राः । चतुर्मास्रागणौ द्वौ पञ्चमाख एकः ग --(क्रिया) तालाङ्गम् क्रियाश्ब्दे द्रष्टव्यम् । षड्जश्च वैधतथैष पद्मिनी स्त्र इष्यते । पशिन्याश्शुकतुण्डस्यादपवेष्टितरूपक भरतः अलपलुषमृगशीर्षहस्तयोः ललाटदेशाधारणेन कर्तव्यः।