पृष्ठम्:भरतकोशः-२.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७० नैतसैगच्छते मन्द्रमध्यवराभिधानि हि हिंस्थान नीति सकलसांगीतिकमस्थितिः । लक्षितैवं शुद्धमैलवीणा भेदद्वयान्विता एतस्यामेव वीणयां स्वराणामेकविंशतेः। निरूपयामः स्थाननि घरांचेधा विभज्य च। तत्रोपरिस्थितानां तु वामे चतसृणामपि आद्यद्वितीययोर्लघ्योरस्वरास्सप्त यथेरिताः। अनुमन्भ्राभिधे स्थाने तृतीयकतुरीययोः । मन्द्रस्थानगतस्सप्तस्वरास्ताघमी पुनः मध्यस्थानगताः किं च ? तरथानगत इत। । न ताववाद्यस्तराद्यथानभङ्गप्रसङ्गतः । न द्वितीयोऽपि मध्याख्यस्थानाभावे कथं पुनः तारथानं प्रजायेतानुपनीतविवदवत्। तस्मादस्माभिरुतैव रीतिस्थानविभाजने । सन्द्रादिष्वनुमन्द्रादिव्यवहारस्तु लौकिकः । गतानुगतिकन्यायाद्धान्तिमत्रविधृम्भितः। लक्षितेयं शुद्धमेलवीणा लक्ष्यानुसारतः।। वेङ्कटमखी शुद्धरण वजात्युद्योतकवे येऽनुवर्तन्ते तु तामिह । अन्यजातिचिरूप ये ते शुद्धा राजसंमताः । कुम्भः आद्यया मन्द्रघंडूजच्यतन्त्र्या तवच्चतुः स्वराः । संमाझाः षङ्जरिषभौ तथा गान्धाश्रमध्यमौ। पञ्चमांश्च न गृधन्ते तथं जाता अपि स्वशः। मन्द्रपद्मनाम? यो द्वितीयायां निवेशितः । यस्यां त्रयः स्वरा प्रायः पञ्चमो धैवतश्च निः । षड्ज़यो न गृह्यन्ते जता अपि ततः परम् ॥ नदेवं सन्दूके थाने रबरा सप्त प्रदर्शिताः अथ मध्यस्थानके तु तृतीयायां त्रयः स्वराः । तुरीयायां तु बस्वारः सत्येवं स्थनगस्वरा । तप्त स्युर्मध्यषड्ज़याँ मध्यघड्बाद्यस्त्रयः । जाता अपि न गृह्यन्ते तद्ध्वं स्थानसिद्धये। मध्यमध्यमनादिन्यां तुरीयायामपि स्वरः । चत्वार एव गृधन्ते मपधन्यमिधाः स्वराः । भध्यस्थानगता एथ धराशंसप्त प्रदर्शित ॥ तस्यामेव तुरीयायां मध्यस्थाननिषाद्तः। अने षड्ज्ञादयस्सप्त तारस्थानगताः स्वराः । संग इति सप्तोक्तस्तारस्थानगतास्स्वराः तन्मन्द्रमध्यतराख्यस्थानानां त्रितये स्वराः ।। प्रतिस्थानं सप्तसप्तत्येकविंशतिरीरिताः। द्वाविंशातितारास्यै चतुर्थमपि धर्जकम् । लक्ष्पदाः परिगृञ्जन्ति रक्लिामैकलोभतः स्थानप्रसने जैकारमो बभ्राम तथथा । उपरिस्थचतुतन्त्रीवाद्यायां विनिवेशिते । अनुमन्द्राख्यग्जेऽस्मिन् स्वरास्सरिगभिधाः ॥ यस्वारसमुपादेययनुमन्द्राख्यपञ्चमः द्वितीयार्थं निवेश्योऽत्र पधनीति त्रयः स्वराः । प्रहालतनुमन्द्राख्यस्थानगास्सप्त दर्शितः । वरातन्यां तृतीयायां मन्द्रषड्जो निवेश्यते ॥ तस्यां सरिगनामानः संगृधन्ते त्रयस्वराः। तुरीयायां तन्त्रिकायां निवेश्यो भन्दमध्यमः । तस्य तु मपधन्याख्याः संगृह्यन्ते चतुस्वराः। मन्द्रस्थानस्वरास्सप्त तदेवं दर्शिता इति । मेलरगः (सिंहेन्द्रमध्यमेलजन्यः) (आ) स रि ग म प नि स (अव) स नि ५ स ग स शुद्धलाक्षणिकः-(अभिनय) उच्चये तत्तन्नामानि करैश्च प्रकटीकृतः ॥ स स्यादभिनये नाना शुद्धलाक्षणिको मतः ॥ शुद्धवराटका-रगः सौवीराठं शुद्धवराटी बटुकी धनिपादिका। सन्यासांशप्रहा तारा सदा शान्ते नियुज्यते । प्रयोज्या पश्चिमे यामे शन्ते रौद्रेऽद्भुते रसे । शुद्धबराटी-प्रभमरागः सौवीरी मुनिपुङ्गवैनिगदिता भाषा च सौवीरजा तस्या अङ्गमिदं वदन्ति शुद्ध बरादेयय सा। न्यासांशप्रहर्षशोमिततनुः शान्ते रसे गीयते पूर्ण बेचनतारका च घनिषप्राचुर्यदश्यां सदा।।