पथ्य
३५३
छः गः
पथ्यः--प्राकृते मात्रावृतम् पदतृचम्-देशीनृजन्
लयश्चतुर्मात्रिक गणः एकः पञ्चमवत्रिक । कर्णाटभाषया बद्धं यदुद्राहादिभिर्युतम् ।
तालेन येन केनापि युतं तत्पदसंज्ञकम् । दामोदरः
पद-घ्यायप्रबन्धः पदार्थटीका-इस्तप्राणः
यव छोट्राहखण्डं तु वरुपमेव प्रयुज्यते अङ्गानां कथितानां स्यादर्थनिर्वाहता यदि ।
शुदैः कूटैसमस्तैश्च व्यस्तैः पटैः प्रकल्पितः । या पदार्थटी के खि पूर्व या भरतोदिता ।
बी वर्णसरेणापि नातिदीर्घा भवेद्ध्रुवः।
अन्ते च छडयः फणैः पदं
प्रायेण नर्तने दीप्ते पदं तस्मिन्प्रयुज्यते यद्यद्भावाश्रयं नृत्तं पदार्थोंगिनयामकम् ।
वादयित्वा गृतिं पूर्वं पाटेनान्ते विमुच्यते ।
वाद्यप्रबन्धमध्ये तत्पदमित्युचर बुधैः । पदोवयः--लक्षणम्
सोमेश्वरः बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः ।
आदितो वावयित्वा यष्टेन त्यज्यते थतिः। उच्चयस्सदृशार्थो यः स विज्ञेयः पदोच्चयः ।
वाद्यप्रबन्धमध्ये तपमित्युच्यते बुधैः । गुणैर्बहुभिरेकत्रैः पदैर्यसंप्रद्युते।
उदाहरणं रत्नाकरे द्रष्टव्यम् । पदोच्चयं तु ते विद्यान्नानार्थप्रथितार्थकम्
सोमराजः |
द्रहोऽल्पे ध्रुवो नातिदीर्घः शुद्धादिनिर्मितः। एकतापर्यार्थनिकैः बहुभिश्शब्दैर्ये वाच्यत्वेन स्वीकृता धर्माः
स्याद्वर्णसरबद्धो व झुण्डणोऽन्ते यदा तदा । तदुपलक्षितत्वेनैव यस्तद्वस्तुनः प्रीसनं कथं नानार्थेनेथितात्मक
पदं बन्ति बाथज्ञाः श्रायस्तद्दीप्तनर्तने । सुपलम्भितरूपं कृत्वा तत्पदानामुच्चयः टकर्षेण वचनबहुत्रं
वादयिष्ठा यातिं मध्ये प्रबन्धस्ल विमुच्यये। यत्रेति पदोचथः। यथा--असारं संसारं मालतीमाधवे) इत्यत्र
पाटेन यत्न तस्म्नोक्तमपरैस्सूरिभिः पदम् ।। वान्तरावगमकारिणां अवान्तरवाक्थरूपाणां पदानां तात्पर्य
मभिन्नं सार्थे तु भिन्नः। पाशब्दस्तु अन्ये पठन्ति पादे भाग
५बन्धथुम्
ऑस्तः
पदं प्रकाशयेद,
अभिनयः
पद्मः-देशीतलः
विज्ञेयः सगणः प्रश्नः ।
पदक-वक्षोविभूषणम् ।
सुत्रyपरिविन्यस्तरनराजिसमन्वितम्।
हरिन्मणिकनीलेन चूंहिता नायकेन च ।
मध्यदेशनिबिन मणिना परिशोभितम् ।
पदकं रुचिरं रथं वक्षःस्थलविभूषणम् ।
पुग्नकेसरः-मेरागः (कमवर्धिनीमेलजयः)
(आ) स रिग रि म ग म प ध प नि ध नि प नि ध स.
(अब स नि ध प म ग रि ग स
पदगलित-मात्रावृत्तम् पद्मकोशः-हतः
द्वौ चतुर्मात्रिकौ एकः पद्मात्रिकः चतुर्मु पादेषु यभक्कम् । अङ्गधाञ्जलयो यस्मिन्नळगाभा धनुर्नतः।
पदद्वयनिकुट्टिता-मुड्मचारी विरलाः पञ्चकोशोऽसौ कथं देवार्चने बल,॥
पदद्वयनिङह्य स्यामेवाद्विद्यनिर्मिता । द्वित्रिर्वा विप्रकीणां पुष्पाणां प्रकरे करः।
अशोः फले बिल्वकपित्थादौ स्त्रीणां च कुचकुम्भयोः ।
सेत्येकपदकुट्टिता
१S
पृष्ठम्:भरतकोशः-२.pdf/३५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
