पृष्ठम्:भरतकोशः-२.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६९ भध्यादिस्थानसारीषु तुरंतत्युद्भवा। अहः । प्रयोक्तव्याः खर मैब भिन्नतन्त्रीभवा बुधैः अन्तरे कथित। नैव सारिकफलिनि स्वरे ॥ सांकर्यं जायते यस्मान्नानुकूल्यं भजेततः | अन्तस्य स्वरयापि सूक्ष्मः काकलिने ध्वनिः ।। विषयं विसर्जेर्मेण पनदि षड्जमध्ययोः । पतादि समयोसायवेदैकश्रुतिवर्जिते । अन्तर कि स्यातां तयोः मतिनिधी चौ । शुद्धमेल मय प्रेक्ता औरसः मणलक्षणम् तत्रादौ शुद्मेलख्यवीणाया लक्ष्म चक्ष्महे । लक्ष्यज्ञेन प्रवीणेन निर्मितायां तु शिल्पिना । वीणायामुपरिस्थाने चतुतन्त्रीः प्रसारयेत् । पितळरचिते चाथर्तृितीये लोहजे परे ।। पाश्वपरिस्थतन्त्रीणां वमेवेंचतामपि । आद्यायां मन्द्रषड्ज़ स्वरं तन्त्र्यां नियोजयेत्। ततः पझमनमनं द्वितीययां निवेशयेत् । तृतीशय हार्दिकायां मध्ययंज़े निवेशयेत् । मध्यमध्यमनामानं तुरीयायां निवेशयेत्। तिसर्या पर्वतन्त्रीणां स्वस्योजनमुच्यते ।। आद्य टीयमिधा तारषड्जतुल्यध्वनिर्भवेत् । द्वितीया तन्त्रिका ज्ञेया मध्यपद्मसंमिता ॥ मृतीण भध्यपङ्कजेन संमिता मल्लिकाभिधा । तिसृणामपि वैतासां श्रुतिसंज्ञा प्रकीर्तित । पर्ज" संनिवेशोऽथ वक्ष्यते ल्पसंमतः। मेरोः पुरस्तात्पर्याणि षट् क्रमेण निवेशयेत्। पञ्च तेथयया। तेनध्या माझतभिधानय। आमेण कुहूर्थिभः शुद्धमधारकस्तथा । गान्धारोऽन्तरसंज्ञकः शुद्धमष्यभरतभा च वशी मध्य तथा । इडिसः प्रशस्यते घ्या चाथ द्वितीयया । अन्ब्राममानिन्या पंसु तेष्वे फ्षेत्र अश्व चैव शुद्धो निपफलश्च हलःपरम् कैशिक्यख्यनिषादश्च ककस्यास्यंनिपाकः षड्जर्षभौ च जायन्ते वयमेते नराः क्रमात् । मध्यषजनितदिश्य तन्व्या चाऽथ तृतीयके । सर्वेष्वेतेषु ये जातास्तान्वरान्कथयाम्यहम् । शुद्धवृषभpन्धारों तथा साधारणमिधः । गन्धारोऽन्तरसंज्ञश्च शुद्धमध्यभ एव च बरालीमध्यमश्चैति जायन्ते क्रमशस्लराः। सध्यमध्यसनादिश्य तन्त्र्या चाथ तुरीयया । षट्सु पर्वसु ‘चते परान्समभिदध्महे बरालीमध्यमः पूर्वः पञ्चमशुद्धैवतः ततशुद्धनिपादश्च कैशियायनिषादकः । काकल्यास्यनिपदश्चेत्येते स्युः क्रमशस्वराः। अस्यां तुरीयतन्त्र्यां यः काकली षट्पर्यक्ष सदने सप्तपर्वाणि यथायोगं निवेशयेत् । तेषां प्रवाले दीर्घाणि त्रीणि पर्वाणि विन्यसेत् । सरिगाड्याभ्यस्सत्र प्रजायन्ते स्वराः क्रमात् । शुद्धमध्यमदं हवं पर्यपीठे यथा भवेत् । तथा प्रवाले पीठं च वैणिकैर्विनिवेश्यताम् । थकं सत्रतरं ह्खे पर्वपीठे निवेशयेत् । तद्भातितारषड्ज्ञाख्यो द्वाविंशोऽपि स्वरो भवेत्। उक्ष्यीभृते सोऽयं रतिस्लामैकलोभतः ।। शुद्धमेलाख्यवीणायामेतस्पर्धाष्टके पुनः वैौ बद्धौ पञ्चमश्चेति ब्रूषे पर्वन्नयं सद ॥ अग्न पञ्चपर्वाणि तत्तत्रागानुसारतः । क्रमीट्रिामधस्यास्यमाद्नसिद्धये । इत्पाद्यम्नश्च वेश्यानि यथापेरै विचक्षणैः। सकण्याद्य दीर्घाणि नव नि प ध ॥ ऍवैज्ञामभेर्यजेयं सति क्यते । तुरीयसन्झ यः कपक्षी उपेतः५ १५ने शुद्धविकृतास्त्रा बभनए । सिद्धयै द्वादशपत्रीणि किंनिवेश्यानि कैपि5* अतिशयषजावे न स्वलम्। ४ प्रक्षले दीर्घाणि पद्मंत्रण बिभ्यते। अष्टपर्वणि पीठेसु इनि बिगेिशयेत्। अस्य दीर्घाणि पण मिलित्वैकशाभवन् | अष्टौ इस्त्राणि पर्वाणि समजायन्त तत्र तु । सर्वरागमेलॉयमी प्रति जायते