पृष्ठम्:भरतकोशः-२.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुद्धचह्न ६६७ शुद्धमेल्बीशायां स्वरस्थापनम् शुद्धयङ्गालामेगः खरहरप्रियामेकजयः) आ) स रि मे प ध स . (अब) स नि ध प म रि ग र स शुद्धमुखरी–मेलरागः (कनमेलजन्यः) (आ) स ग रि ग म प नि ध - स (अब) स नि ध म ग रि - स. रागः शुद्धनुस्--रागः बहुवल्पत्वहीनस्तु तारे मन्द्रं च पञ्चमः । भिन्नषड्जसमुद्भूता शुद्धाख्या स्याद्रिरंज्ञिता सोमरः स्वरूपपङ्कससंयुक्त समन्द्रा वता शुद्धभो .भाघरागः शुद्धभषा सिन्नभेदजं प्रह्शन्यासधुवा। |पन्यासा धभूयिष्ठा रिहीना मृदुवन्ति। यथेच्छमाकल्पित बलकी च स्वरव्ययस्था च यथेच्छमुक्ता।। धतारा पञ्चमेनापि रहिता आष्टिके मते ॥ वीणोपरि स्थानगताश्चतस्रः ता लोइतन्त्रीः परिकल्प्य पश्चात् । ॐ पाश्र्वे तु तन्त्रीलितयं प्रकल्प्य कार्या च सा द्वादश । -रः क्रमेण स्वरसन्निवेशः प्रकाश्यते वैणिकवधहेतोः । षड्जमन्द्र रिहीना च गतारा वसाम्यभट्र षड्जे। भवेत्केचछयापि तया तत्पर्वणि स्पर्धानमन्तरेण। बैबतांशग्रहन्यासा । भाय शुद्धाऽभिधीयते । आगे च पर्वण्यूषभो निवेश्यः स्याच्छुद्धगान्धार इह द्वितीये॥ भिन्नषड्जसमुद्धृता गुर्वासादे । नियुज्यते । गान्धारकः पर्वणि ततृतीये साधारणः पर्वणि तचतुर्थे। जगदेकः : गान्धारकः स्यात् च्युतमध्यमादिततः परं पञ्चमपर्वणेि स्यात्। शुद्धमैखः–गः शुद्धरिमे भध्यमको निवेश्यततः परं पर्वणि चापि षष्टे । धैवतशग्रहन्याससंयुतः स्यात्समस्वरः स्यान्मध्यमोऽयं च्युतपवमादिरेवंEरान्पर्वसु षट्सर्व्वपान्। तारमन्द्रोपमैौ षड्जगान्धारश्शुद्धभैरवः।। स्थापञ्चमः पर्वणि सप्तमे च तथाष्टमे पर्वणि धैवतः स्यात्। तदुद्भवा भैरवी हम्मीरः निवेशनीयो नवमे निषादः कैशिक्यभिख्यो दशमे निषाः ॥ .प्रथमरागः एकादशे काकलिकानिषादः स्याद्द्वादशे तारकषइज एव । धांशप्रहान्तो मुनिभिः प्रदिष्टः समस्खरैर्मेरव एष शुद्धः। शिष्टैषु पर्चस्खपि सूक्ष्मभूतेष्वेवं निवेश्याः सकलाः स्वशस्ते । आषड्जगणान्धारसतारमन्दः स च श्रुतौ भूतपतेः प्रयोज्यःपर्वक्रमेण स्रसन्निवेशं निरूप्य । तन्त्रीक्रमतो बदामः मोदः स तदादिमायामनुमन्द्रषइजातन्त्र्यां निवेश्यस्तदनन्तरं तु । शुद्धभेडी-मेलरागः (खरहरमियामेळ्जन्यः) द्वितीयतन्त्र्यामनुम स्वपञ्चमश्चापि निवेशयः (आ) स रा रि म ए नि ध नि स तृतीयतन्त्रयामपि.मन्द्रपङ्कजो मन्द्रादिमो मध्यमकश्चतुष्टयम्। (अब) स नि ध प म ग र स मई तन्त्रीतयेऽधौ विनिवेशिते तु ततो वदामः स्वरयोजनं च । शुद्धमश्नरी–ग्रेजभः (हरिकाम्भोजीमेलयः मध्यस्थपङ्कजेन समाननदा भवेदिह प्राथमिकी तु तन्त्री। (आ) स ग ग म प ध प नि स द्वितीयतन्त्री त्वपि पञ्चमेन मन्द्रयितेनषि समननाद । (अ) स नि ध प म ग म र स तृतीथतन्त्ररपि मन्द्रपङ्कजसमानना कथिता प्रवीणैः। शुद्धमध्या-मूर्छन। मध्यमप्रभे चतुर्थी एताश्च तिस्रः श्रुतिपूर्वतन्त्र्यो नान्ये रघरश्चापि भवन्ति तत्र। (आ) स रि ग म प ध नि. एवं निरुक्ता स्खलु शुद्धमेलीणा प्रवीणव्यवहारयोग्या । (अव) नि ध प म ग र स रघुनाथः एण्डितमण्डली शुद्धमेलवीणयां खरस्थापनम् मध्यदेशे समुत्पन्ना धनं स्याच्छुद्धमध्यमा। स्थाप्या मेरोरूर्मे चतस्र इह तनिधका मिथो विषमः। मध्यमत्र स्वरः शुद्धे गन्धर्वश्चाधिदैवतम् । दक्षिणपार्श्व दुष्डे तिस्रधतषु च यमशः ॥