पृष्ठम्:भरतकोशः-२.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६६ पञ्चमे चांशके अथासे षने संवादिनि स्वरे। मूर्छणां हृष्यकारूपायां विष्णुकान्ते च तानी निदिषबासकर्पदैवताद्वितयाश्रिते । मध्यपवमीजायोर्जायते शुद्धपञ्चमः । ध्यमापदामीजात्योस्संभूतश्शुद्धपञ्चमः अंशोऽस्य पञ्चमो न्यसह्स्पद्भिशृतिकस्वः ॥ कश्यप सभ्यमापद्यमीजात्योः संभूतशुद्धपञ्चमः स्वपट्टिश्रुतिकश्चासौ न्यासांशप्रपन्नमः पञ्चम्या पसन्यासात् मध्यायाः पञ्चमशतः। जातोऽयं गनिलोपश्च तस्मवल्पगतिर्मतः भीमॉरभजैन संदिष्टो ऽस्यङ्कारपोषकः । शुद्धपाञ्चालिक–मेलगः (वागधीश्वरीमेकजन्यः) (आ) स ग म प ध नि ध स (भव) स नि ध प म ग म स शुद्धनेरिः-देशीनृतम् शुद्धेरेब एताकाचैः शुद्धनेरिरिहोच्यते । संहतस्थानके स्थित्वा हृदये शिखरद्वयम् ।। दाभोदः कृत्वा सूई च शनकैः सह्यपादेन तत्परम्। चांरीमभ्यर्घिकां कुत्र सह व्यावर्तनेन च।। पताकद्वितयस्य।थ मोचने पर्धदेशयोः। चमत्कारेण रचयेन्नर्तते वाऽथ नर्तकी । अण्डेलस्थानके स्थित्वा त पताकै शनै:शनैः । हृदिस्थौ शिखरं कृत्वा पयाणस्पार्श्वदेशयोः ॥ समकरेण रचयेद्भर्तको वाऽथ नर्तकी। मण्डलस्थानके स्थित्रा तैौ पता शनैशनैः । हृदिस्थं शिखरै छुवा पर्यायात्पार्श्वदेशगौ । पतकै ते हृदिस्थं च शिखरद्वयसां नयेत् । ततः कुञ्चितके स्थाने मण्डेलाकरयोजितैौ। पुनः पताकौ हृदये पुनऽिशखरतां नयेत् ।। ततः स्पन्दितया चाय सह वामः पताककः । पुरः प्रसर्च सव्यस्तु पताकः पार्श्वदेशगः प्रतोऽान्तरेणैवं ग्रहीयान्नटनायकः । पताको दक्षिणो हस्तः तन्निवेशे प्रसारितः । स्थानकं चतुर्थं स्याद्वारे गारुडमास्त्रयेत् । अञ्ज िहृदि यनौयात्ततः कुञ्चितमाश्रयेत् । ऊध्र्य वामः पताकस्तु दक्षिणोऽधः पुरो भवेत् । उभयोर्ललनं कृत्वा चारीमीकतां चरेत् । एष मन्नन्तरेणैब हारोमण्डलमाचरेत् । रथषक्राभिधां चारी चतुर्वारं नयेत्पुरः॥ पाश्र्वदेशे प्रसारस्तु भवेत्तत्र पताकयोः स्वस्तिकं तु ततः कुर्यात्पुरो झलकपद्योः पताको मोटिते चेषं वामोऽधस्थो लताकरः। दक्षिणः चतुर्थाने चमत्कारपुरसरम् ॥ हृदये शिखरद्वन्द्वादितालाद्विलम्बतः । शुद्वनेरिरियं प्रोक्ता भरतेन तथेतरैः । शुद्धबङ्गलः-रागः रागोऽथ शुद्धबङ्गालो देशीहिन्दोलसंभवः। यासोहि मध्यमस्सोयै रागालैः परिगीयते ॥ मेलरागः (कर्णाटगौडमेल) सध्यमांशग्रहन्यासो बझाङशुद्ध ईरितः। संपूर्ण गीयते प्रातरसर्वरागविचक्षणैः ॥ प्रथमरागः प्रस्त स्याच्छुद्धबेङ्गालकर्म्लमङ्गम् । मध्यग्रहांशान्तमिदं रसौ तु भृन्नरञ्जयैः सपकम्पयुकम् मोक्षः शुद्धधाडवमन्यासा प्रशांशे मध्यभस्वरः। गातव्यस्सर्वदा शुद्धबङ्गलः सर्वकम्पितः भट्टमाधवः सेटितमिति स्थानकम् शुद्धपञ्चमः-रागः वीरशृङ्गारयोर्दीप्ता मध्यमश्रुतिभाविते । इति सप्तमगान्धारस्वरयोरपि पाल्पयोः शुद्धषाडवरागा शुद्धबङ्गालसंज्ञिकः । न्यासांशौ मध्यमेनास्त्र प्रहर्षे विनियुज्यते ।