पृष्ठम्:भरतकोशः-२.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुद्धसैविकमध्यमः ६६५ शुद्धकैशिकमपमः--राग कैशिकी पक्षमध्याभ्यां तरषड्जग्रहांशाकः । मन्यासस्यान् रिपत्यक्तो गन्धाशम्पसकाकलिः । रसे वीरेऽद्भुते रौद्रे शुनकैल्फिमध्यमः । मोक्षः शुद्धन्यशी-येल: (मैधवीमेल: (आ) ग म प िमें {अम ) छ नि प म । स शुद्धांया---मरुरगः (मlथामालभगाकमलजन्य:) (आ) स रि म प ध प नि स अव) स नि ध प में रि ग म र स शुद्धनद्या-रागः (क्रे, कदनलः। द्विगुणे १ङ्गमाय भाय थाथिनं तत्र यः । तदर्धेत स्थिरीकु। द्वित्रिश्नचयेन । | द्वैितीयं यत्पयित्वथ तस्मिन्नेत्र बिलम्य च । तत्परं द्विधनुर्वीथाय कुर्याद्रहं लघु । शुद्धगान्धर्वो--मेलरगः (म्यैकान्तमेलजन्यः) (आ) स रि ग म प ध नि स (अध ) स ध प म र स दीर्घकृन्य ग्रहार्थं तु प्राश्वमुक्त्वा गृहे यदा। यस्यते शुद्धनदृश्याः स्पस्थानं स्यातवादि मम। शे वंशविदः प्राहुः ग्रहमस्य द्वितीयकम् । म्है ग शृङ्गान्धारिका-मूर्छना (गान्धारग्रामे पञ्चमी) ( आ ) नि स रेि ग म प ध {अव) ध प म ग रे स ति धग्रहन्यासपङ्कजेशा संपूणां च समवरा । गतरा च ममन्द्र च शुद्धनधृभिधीयते । सोमः शुद्धान्थारी-मूर्छना गान्धारयति शब्देन गन्धारग्ने ति का पुनः। निषादे शुद्धगान्धारी गाश्वत्राधिदैवतम् । शुद्धनाट्यगध्यानम् शृङ्गमस्कन्धनेपक्याहुः स्वर्णप्रभः शोणितशोभिगात्रः । सङ्गममा चंचलप्रताप नटेऽयमुक्तः किल रङ्गमूर्तिः -मेलरागः (हकिग्भोजोमेलजन्यः) ( आ ) स रि ग रि ग म प ध प नि ध नि स , (अय) स नि ध प म ग र स दामोदः शुद्धनाटी-मेलरागः (चरनटमेलजग) (आ) स ग म प नि ध नि स (अ) स नि ध प म रि स शुद्धगुर्जरी-मेदागः (भयभाळवगैलमेज़बान्यः) (आ) स ग रे ग प नि ध स (अव) स नि ध म ग र स रा: मध्यमांशग्रहभ्यासा स्वस्थाने ताड़ेिता भवेत्। निपादपक्षबहुला शुद्ध नाटी प्रकीर्तिता । शृङ्घष्टार्चः-मेलर (सूर्यकान्तमेलजान्थः] आ) स रि ग म प नि ध नि स (अ) स नि प म ग रि स . शुद्धनेपालः-मेलगः (खरहरप्रियामेलजन्यः) (आ) स रि ग म प ध स (अव) स नि ध म ग रि ग स ठनशब्दे द्रष्टव्यम् ।