पृष्ठम्:भरतकोशः-२.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुकसारिका ६६४ उक्तिप्रयुक्तिबहुला पादैः पटैरसमन्वितः शुक्रप्रभा–मेल्ग: (मायामालवगौलमेलबन्यः ) ताछद्वयमिदंष्टं स्यन्यसस्तालद्विमानतः ( आ } स रि ग म प ध नि स प्रश्नोत्तरै विधातव्यैौ ठककर्णाटभाषया । (अब ) स नि ध नि प म रि ग रि स ग स यः कश्चिदपि रागस्यास्प्रोक्तेयं शुकसारिका । इरिपालः शुक्रमंतम् । अन्ते विभूषितः पदैः प्रश्नोतरपन्वितः। शुक्राचार्योऽस्य कर्तेति शृङ्गारशेखरकृताकममयभूषणाव तालमानद्वयं न्यासः प्रोच्यते शुकसारिकः । गम्यते । बहुषु स्थलेषु तन्मतं सृतम्। शारदातनयोऽयुदइति । शुक्रबर्धनः-मेलसगः (हनुमतोडीमेरूलन्यः) शुकसारिका-प्रबन्धः (आ) स रि ग म ध नि स (अब) स नि ध नि प ध म प म रि ग र म ग स कृर्णाटळाटभाषाभ्यां प्रश्नोत्तरपदैर्युत। गीयते यातु गीतकैः सा भवेच्छुकसारिका। सोमेश्वरः इस्ते चर्घपताकाख्ये यद्यजुष्टः प्रसारितः । शुकहतः लिट्चङ्करसोयं शुक्रार्थे संप्रयुज्यते । कबन्धस्योदरे शर्धचन्द्राघुष्टमधस्तलात्। कृत्वा ते स्वस्तिकौ कुर्याच्छुकहस्तस्स विश्रुतः ॥ शुककर्णाटा–मेल्लारागः बीसवराभरणभेठजन्यः) (आ) स रि ग म प ध नि स मंदनस्याधिदेवः स्मच्छुकेष्वपि पिकेषु च । (अव) स ध प म र प म ग स पारवतेष्वप्यन्येषु विनियोग उदाहृतः । गौरीमतम् गुण्डाहुरुमयी—लगनृतम् शुक्तिः-ताल्वाद्यम् कुर्यात्पदो धावनं च स्यादने दक्षिणं पदम् । स्याल्लोहजा कांस्यभयाऽथ शुक्तिः सर्वाकृतिस्त्यकूलविक्षण वामेन कुट्ने कुरा लाषयेऽक्षजनुनि । अध्यर्धहस्तद्वितयम्मणाऽधरस्ताद्विभित च विराजिता च ॥ देश्य लवनं कुर्वा वामपादेन भूतले । तिर्यथरेखाभिरिहैतदीयं कोणेन लेहेन सुस्मितेन । पतेझुण्डादिना प्रोक्ता बुधैर्दूरुमयी तदा॥ मृगस्य झकृतिनाउँमा च विघर्षणाद्वाचनमञ्जर्याः पाठासदोलाः किरिकीटिवर्णा यक्षास्तथास्या अधिदैवतानि। शुद्धकरणसमुद्धारकः--ऽशीतलः रुद्रधिदैवं किरॉिकिटुकं तु लोके पुनः केचिदिमां गृणन्ति । ताले तु शुद्धकरणसमुद्धप्रकसंज्ञिते । प्रयोजनं स्याद्यतिमात्रमत्रावबोधकं बुद्धिमतामभीष्ठम् । चतुर्गरालगास्तेषमादावन्ते च दद्वयम् ।

  • ४,ः

कुम्भः ० ० S S S S S ॥ ऽ ऽ ।ऽ ० ० शुक्लितरङ्गिणी--मेलरागः (कमघर्षेिनीमेलजन्यः शुद्धकान्तः—मेलगः (हरिकाम्भोजीमेलजन्यः) ( ) स f* म ध नि स (अ) स ध प म हैि या ( आ ) स रि स ग रि पं म ध नि स (अब) स नि ध प स रि ग म ग स शुक्रज्योतिः-भल्लागः (वारकेशीमेजन्यः) (आ) स ग म प ध नि ध प स (अब) स नि ध प म ग (रि स . --रां कामाख्याश्च कैशिक्यास्तारषड्जमहांशकः पन्यासः काकलीयुळे विज्ञेयशुद्धकैशिक वीररौद्रादुतरसः संपूर्णघरको