पृष्ठम्:भरतकोशः-२.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिवफनी शक शियरजनी-मेलरागः (वाचस्पतेमेलकन्य:) लिः मेलक्ष्गः भंवर्धमेल छ: ( आ । ! स र ग म प ध नेि + ( अ ) स रि ग म ध प ध नि स , ( अब } स नि ध प ध म ग र स ४ में द नि ५ ॥ } शिववल्लभा--मेलवः शुकचुङडुः मुखरीमेलसंभूता महीना विबहभा ।। गसमुद्धेः पदैर्दशभाषाः शृथ. ५५ई } न्याभावोद्वाहगान्धारा प्रशन्यासमुशोभिता । गयले यश्च तलेन म्यामस्तद्गतः । अवरोहणवेळायां निषादेन सुशोभित । शुकचञ्चूरिति प्रो. ॐ शलः द्वितीयप्रदोनरोया। अहो बलः शुकष्टं-.म्त: अगर | यदयन्तमुक त जेथनामकः । शिवपादः-देशीतािरः शुकतुण्डस्तदा स अप्रेमकेपेन वेर्दय । | लद्वयं तयुग्मं पो गलुतैौ द्विपादके । नये नई न मे कृत्यं त्रयेति वचने तथा । 11 माला ; } तक्षयातना स्यामात्रको भू विलीने आने च बहिश्नतः क्रमप्रक्षिप्ताहुलिर्भवेत् । शिवा--अतः मध्यमस्य द्वितीया भृतिः। शर्वेक्षः शुतुडवर्द्धना। अविद्धोमुख) यत्र वक्षसशुकतुण्डकः स्वजातिः वर्तितश्चोरुपृष्टे सा शुकनुण्डस्यवर्तनों । रवरैलिचारिंशद्भिः शिवा संकीर्यते बुधैः । शुक्रौञ्जिनी-मेलग/गनीमेलम्यः शिक्षकः--गायकभेदः ( आ } स रि ग ५ रें नेि - स {अब) म नि ध प म ग - स कुनै लाग्गेयकारेण दूतं गृह्यतृप्तकम् । अविस्मरसावधानः शिफारस कश्यते । सोमेश्वरः शुकय:-आदनम् (उभयाहस्तयः शीर्षकी- ध्रुवा। तन्त्रीक दृष्टीन्प्राश्यां शुकवक्तृकः इतः शृङ्गाररससंपूर्ण मृदुवर्णपदान्विता । या चोत्तमश्रिया सेयं शीर्षकी परिकीर्तिता । -(वीणयमुभयहस्तव्यापार सकरऽशुकंत्र क्तः स्यद्य तञ्जयः प्रतन्यते । जेम्यष्टयः क्षिप्रमश्रभागेन कर्षणम ॥ शीर्षकोलकम्- शिरोभूषणम् कुम्भः खेळाम्नायं शीर्षतः जोकं भूषणम्। सर्षपस्येव वा एकमेव सुवर्णमुक्तामणिना शिरस चित्रितम्। | शुकसारिः-पत्रन्थः तालद्वयसभक्षः पदपटोशोभितः । शीर्षदोल-हस्तः पहैः प्रश्नोत्तरं स प्रेतइझुकसारेिकः । चिबुके शिखरो यस्तो हलस्तिर्यगरितः। गवे वा पञ्चे या तेलद्यनियोजितः । ततो डोलयते शपे शीर्षदोलः करो मतः ॥ प्रओतपदैः पादैः मेघश्याच्छुकसारिकः । सोमेश्वर