पृष्ठम्:भरतकोशः-२.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिलामुखः ६६२ शिवमंयमृतम् शिलासु खः-देशीलः लग) दोलशिलामुखे । 4} त्रिः शीिबः शिवपर्यायशब्दैः षट्च्छतिरिधौ साधारषगान्धारः काकलिनिषदश्वोच्यन्ते शल्पकार शिवकाम्भोजी–मेरागः हरिकाम्भोजीमेलजन्यः नानाकलविशेषज्ञ नानाशिल्पविचक्षणा । ( आ } स रि ग म नि स गन्धधृष्पबेिधन लू लेख्यालेख्यविशारदाः (भव) स नि प म ग र श्व शयनासनयान चतुरा मधुरा तथा। दक्षा चित्रसृष्टा श्लक्ष्णा निभृता शिल्पकारिका । भरतः शिवलिआ-रागः शिल्पकः--नृतरूपकम् अंशसंहधृतपञ्चममध्यमतराझिरिपगता या । विदूक, पिङ्ग, इत्यादिनामभिरप्युच्यते। रियासा सगदध्वनिरहिता शिकुतिरिति प्रोक्त॥ शिल्पकश्चतुर कः स्याच्चतुर्युतिविराजितः रिन्यासपग्रह 'वैव मता तिरिषग्घितां हाल्यं विना रसैः पूर्णः स्वलो आह्मणेनायक ॥ सगदत्रनिनिर्मुक्ता सतां शिवकृतिर्मता । हीनोऽपि नायकः क्राषेि इमशानादिसमाकुलः । यादि ऊढः पुनी कन्या व ताः स्युर्मचित्रविप्रजाः । शिवफ्री–क्रियान्नरागः मालती माधवस्येव कमलस्य कलानती । अङ्कानि सप्तविंशः स्युरुत्कण्ठादीनि च क्रमात् । न लक्षितेऽप्रसिद्धत्वात्कुमुदक्रीशिवक्षिथे। इकण्ठ चावहिथा च प्रयुञ्जरांसने अपि । तर्कश्च संशयसाप उद्वेग मौख्यंमेव च ॥ } शवथरत्नाकर आलस्थकम्पानुगतिविस्मयास्साधनं तथा। केलदि-अस्रवभूपरचितः। काछ; 1700 अत्र सर्वशाखा यूसश्च ततझयता च प्रलोभनम्। । सारो वर्तते । नाट्यसंफेट आश्वासः सन्तोषातिशयस्तथा। प्रमदश्च प्रमाश्च युक्तिश्वापि प्ररोचना। शिवतालः –देशीतालः प्रशस्तिश्चेति कथितान्यन्यथैव शिल्पके ।। शिवेऽनुद्वितयं स्यात्।। शारदातनयः श्रीक: मागारतु अङ्गानां सप्तविंशतिरिति केषांचिन्नामानि भिन्नतया अंविति - अनुदः। पठितवान् । यथा-प्रथनं, अप्रतिपत्तिः, विलापः, , धमत्कारःबेधने–इति सिन्नसय पठति । शिवप्रियनृत्तम्-देशीनृतम्। अभृतानग्निऽपि सप्तविंशतिरङ्गानीत्युक्तम् । तेषु विंध आते वैवद्यमानेषु यतिप्रहरणादिषु । आनि निधनं, प्रतिपतिः, चमत्कृतिः, प्रबोधनं, एतांनि चत्वारि रुद्रभक्त त्रियं यद्वा पुमांसः सौष्ठवन्विताः । पठितानि। शिष्टाङ्गानि शारदातनय क्तान्येष। रुद्राक्षप्रणया भस्मत्रिपुण्ड्राः शिवरूपिणः। शिवः--देशीलः कोणान्पक्षिणबामेन सर्वान् कांस्यादि निर्मितान् । रसौ लघुद्वतै गश्च शिचताल प्रकीर्तितः। बहुसङ्गमिनो हारिगायन्त्यः श्रेणिभिशिवम् । कदाचित्सम्मुखीभूय लास्यनैरुपबृहितम् । ळ्घुष्टुत दूत गोलः कुतश्च शिवसंज्ञके । यत्र नृत्यन्ति तस्म्नोक्तं शिवप्रियमिह फुटम् । { आत्रः । तलप्रस्तरः 10 मात्राः