पृष्ठम्:भरतकोशः-२.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एताक्रवर्तन तन्मुख्यमर्थं लिङ्गयति। विचित्रयतीति । आगन्तुकेन भावे - कस्य प्राधान्यंन यदुपकारकं स्वेनच फलेन च फलवत्सा पूताका । नेति । भावनै भावः कारणत्वं । तच द्विविधं स्वरूपकृतं सह- यथा हि पताका कस्य चित् चिह्नरूपेण प्रकर्षशोभायै भवति एवं कारिकृतं च । सहकारिकृतमागन्तुकमुच्यते । तेन सहकारित्व- तेषु यदुपनायकादेश्चरितं तत्प्रधानस्यात्मनश्च शोभाप्रकर्षाय जाय सामान्यात्तत्समर्थाचरणलक्षणात्पताकासादयमिति यावत् । मानं पताकेत्युच्यते । अन्याभसन्धानेऽन्यसिद्धिचेत् भूषणभूतापि कैश्चिदूषणत्वेन गृहीता । तैरर्थशब्दः उपायवाच्योपाश्रितः । तलिङ्ग इति कारण । यथा - मूझन जान्बवतोऽभिवाद्य इति रामचरिते। त्वधर्माभावप्रवृत्तिनिमित्त उपायः । गर्भसन्धौ तृतीयमङ्गम् पताकास्थानानि चत्वारि । काव्यस्यालङ्कारभूतान्यिप िनर्वहण- कार्यसिद्धये िमखसंपाभः। सन्धिवर्ज कार्याणि पताकास्थानानि शोभाहतूनि । यथा-दश । यथा – मायामदालसे अग्रिपतितां मदालसामदहता मैत्री रथाङ्के रामस्य राज्ये चिन्त्यभानं भरतस्य राज्यं तलिङ्गजातमिति दर्शिता । सागरनन्दी दशरथ उक्त्वा रामोऽपि गच्छतु वनमिति विषादेनागन्तुकेन व्यभिचारिणा भावेन गृीतः पठति । (क्रिया) तालाङ्गम् क्रियाशब्दे द्रष्टव्यम् । स्वार्थाय प्रवृत्तो यो हेतुश्चेतनः परस्य प्रधानस्य प्रयोजनं सम्पादयति सा प्रसिद्धिप्राशास्त्यहेतुत्वात्पताकेब पताका। सुग्रीव विभीषणादिहिँ रामादिनोपक्रियमाणो रामादेरात्मनश्धोपकाराय यद्वत्तं हेि परार्थं स्यात्प्रधानस्योपकारकम् भवन् रामादेः प्रसिद्धिं प्राशास्त्यं च सम्पादयति । प्रधानवञ्च कल्प्येत सा पताकेति कीर्तिता ।। अतीतानागते कार्ये कथ्यते यस्य वस्तुनः । अन्यापदेशव्याजेन पताकास्थानकं तु तत् ।। तत्तुल्यसंविधानं च तथा तुल्यविशेषणम्। इति द्विधा यदन्योक्रिरूपं तत्प्रथमं भवेत्। मणिबन्धावधिभ्रान्तिः पताकस्य मुहुर्भवेत्। सव्यापस०थतो यत्र सा पताकाख्यवर्तना अभिनवगुप्त प्रकृतित्वात्पताकस्य प्रवृतिस्सर्वकर्मसु । जायते हि स्वभावेन विनियोगोऽस्य तन्महान् । प्रसूतिर्बहुहस्तानामत एवास्य मुख्यता ज्यापन पताका-अर्थम्कृति यस्या वृतं पदार्थ स्यात्प्रधानस्योपकारकम् तत्सबन्धाश्च फलवत्सा ५ताति कीर्तिता ।। भरतः कथाशरीरव्यापिनि पुनस्सहायविशेषे साधकतमत्वंकरणभूते वर्तमाने आरम्भः पताकेत्युच्यते । कथाशरीरव्यापिनो हेि नाय-ः | | पतिता-क्रिया (तालाङ्गम्) कियाशब्दे द्रष्टव्यम् । पतिता भ्ररधः प्राप्ता सद्वितीयं क्रमेण वा हासे घ्राणे विस्मये च रोषे हर्षजुगुप्सयः । असूयाक्षेपयोश्चौभे पतिते गदित ध्रुबौ अनिष्टगन्धासूयादौ ध्रुवमेकामधो नयेत्। हास्यशोकविषादेषु भ्रवौ द्वे अप्यधेो नयेत्। पत्रकर्णिका-कर्णपूषणम् पत्रलेखाः-गण्डभूषणम् पञ्चभस्य द्वितीया श्रुतिः। हनुमvमतेऽष्टादशैव श्रुतयः। पञ्चमोऽत्र त्रिश्रुति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-२.pdf/३४&oldid=99314" इत्यस्माद् प्रतिप्राप्तम्