पृष्ठम्:भरतकोशः-२.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्ययासताडितम् ६४४ श्रवस: त्रैः व्यत्यसताडेित-पादमाणिः यथम्ये निविशgथे स्थायिते तैयभवदिशः द्वीपृष्टभगेन पादस्यैकस्य यत्र च } अंतसुखानुबन्धः युनप्रभृतयः अपरस्य तलेनाऽपि पादं व्यासितक्रमन्। शोके दुःखानुविद्धाः स्मृति सर्वत्र विश्राम - इन तिष्ठन् सा दिक्षु च गच्छस् व मदं सन्ताडयेन्मुहुः। पिचेतम् व्यत्यासताडितं तत्तु नृचः परिकीर्तितम्। विशेषामि मुस्थेन च व्यभिचारिणः स्थाग्रन्युन्माननमग्नः कल्ला ३५ सागर ! व्यथा दुःखाविष्टतया स्थानं यथा नाम शरीरिणाम् । अयमाशयः – यथायथं तसर्वभचैदधभभाव: सुश्राद कार्याक्षमत्वं चित्तस्य विषादादुरुपीडनान् । लक्षणैर्धसैननुबद्धमनः ईनुलविभावेत्पलेंजर न्य। भत्रिनेत. याद्वामिनस्वभर्तुरेवन्मत्रिबी कुंठं ददभिः समानधर्मप्रेम बहुलीक्रियमाणे: नैमसैवं पृथबँ चत्रङ्कतः विद्यमान है व्यपेक्षा–भक्तिः विक्षिपन्तः तद्धनैरयस्मानमप्राध्याग्रथन्तः नभवश्राम्मारि- परस्परं पदार्थानामाकांक्षा स्याद्वयपेक्षणम् । कर्पद्वरेण रमतमधमः लेके ॐiयभावः परि इस तन्नाभिधानिकी नैयायिी नैपेधिकी च सा ।। ते ! ‘स्थाथिनेऽर्थे प्रवर्तन्ते भासमार औ अक्ष तत्र श्रुतिसमाख्या समुच्चयातिदेशादिभिरभिधीयमांना आभि- स्मृतेश्च । स्थायिसहकारित्वं व्यभिचरिष्णमुत्प्रेक्षामहे । अत्र धानिकी । ऊह विपर्ययविपरिणामध्याहारवाक्यशेपव्यवहित मुनिः वि अभि इत्येतावुपसर्गे चरणौ धनुः। यगभ्रमःचे कल्पनादिभिरुपकरण्यमान नैयायिकी । निषेधवचनतो नैषं- घेतानां प्रयोगे विविधानां भवनमामिमुख्येन चरन्तीति ४अभि-

चरिणः । मन्नथन्तीत्यर्थः

सा व्यपेक्ष । पदार्थानां आकक्ष या था परस्परम् । या च क्रिया करकादि भावेनान्वययोग्यता। व्यवसायः-अयनशलभ्यङ्गम् शरदः व्यवसायोऽग्नहेतुयुर्युगिति यज्ञनम् । अर्थतंथभ्य फलर हेतुः नशागं ३ यत्रमश: । अयं तु *यवमायः स्वधक्युक्ति व्यभिचारिण इति कस्मात्। उच्यते । बी-अमि-स्येता इति पठन्ति । यथा-वेण्यां-नून तेनाद्य-इत्यादि । एतच्च संभा खुपसग । चरतौ धातुः विविधमाभिमुख्येन रसेषु चरन्तीति झेन सङ्गीतम् व्यभिचारिणः । चरन्ति नयन्तीत्यर्थः। कथं नयन्ति यथा सूर्य इदं नक्षत्र अमुं वासरं नयतीति । न च तेन बाहुभ्यां स्कन्धेन वानीयते । किन्तु लोकप्रसिद्धमेतत् । थभेदं पूर्णानक्षत्रमिदं वा उयवसायः वसामर्थप्रख्यापनमुदीर्यते यवमेतेब्यभिचारिणः व्यभिचारिभावः व्यवसायः स्रक्युक्तिः पुरतः कस्यचित्कुंना । व्यभिचारिणो हि के रस्याः स्थायिभावस्य सहकारिस्वेन प्रसिद्धः । कथमेष स्थायिभावस्य सहकारित्वमिति चेत् नूमः । व्यवसायश्च विज्ञेयः प्रतिज्ञहेतुसंभवः । ते खलु तस्य तस्य स्थायिभावस्यानुभावान् यथावसनुप्रविश समानधर्मेशस्मीयनुभावैः वृद्धिस्समनैस्सर्वेषामिति न्यायदभि प्रतिज्ञातम्या कृतस्यार्थस्य हेतवे। ये तेषां संभवः प्राप्तिः वर्धयन्तः तैरभ्यनुप्रविष्टाः आभीयानुभावानां आत्मनैवोनीयन्तः व्यवसायः । यथा-रक्षवन्यां ऐन्द्रजालिकप्रवेशद्यौगन्धराध- स्थाय्यनुकूबिभायोत्पन्नतया स्थायिभावतामेव स्थाथिन णेन यत्कर्तुमङ्गीकृतं प्राप्तिः । एवाथे तथैव हेतुः वर्तमानः तथा तथा तं तं रसमुपचिन्वाना विविधेन प्रकारेण अभिनेत्री रसं प्रत्यभिमुखीभूय चरन्ति । यथोक्तं प्रतिज्ञाहेतुसंश्लिष्टं वाक्यं व्यवसायः। यथा-वेण्यां भानांत विविधं ह्यभिमुख्येन चरन्तो वैयभिचारिणः। सुयोधने जल स्तम्भनीं विद्यामिति । स्वधर्मस्यार्पणेनेव पुष्पान्ति स्थायिनं तदां रे स्पर