पृष्ठम्:भरतकोशः-२.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैशद्वरेचितः ६४६ वैशाखशुचित--अङ्गहारः बैसारः–वाद्यप्रबन्धः बैशाख रेचितनूपुरभुजङ्गत्रासितोन्मतमण्डलस्वस्तिकनिकुङ्को खण्ढशः पृथगातोद्यचाचैवेंसार उच्यते। द्वत्ताक्षितोरोमण्डलंकरिहस्तकीछिन्नानामेकदेशानां करणानां तदाप्रयोगे वैशाखरेचितः चैहायसम्-गीताङ्गम् शाक्रे विहायसां पक्षिणामुभाम्यां गमनमिव भुजाभ्यां गमनं वैशुक्री -मेलरागः (विश्वग्भरोमेलजन्यः) हृस्वाभ्यां शम्याताळभेदेन स्थापनम् । यथा-शिव भस्मगात्र सितभुजगहार श्रितवृषभगसनशतबुद्धिनमितनि स रि ग म प ध नि स आt मकान्ति-इति द्वादशगणं भवति । अत्र ) स नि ध नि प म ग म रि स वैणवम्-देशस्थानम् समथितस्य पादस्य पुरोऽःि कुब्रितोऽपरः। मनाइ प्रसारिततिर्यगञ्जलिरपृष्टभूतलः । स्थानं तद्वैष्णवं ज्ञेये विष्णुरूपनिरूपणे । व्यंसितम् –करणम् आलीढं स्थानकं हतौ स्यातां वक्षसि रेचित। सहोद्वेष्टापवेष्टायां मूर्धन्यधौमुखौ क्रमात् । विप्रकीर्णत्वसपन्नो यत्र तद् व्यंसितं मतम् । मारुतिप्रभुस्वरौढप्लवंगमपरिक्रमे । ज्यायनः पम्यम्-लक्षणम् पाणिमुद्वेष्टय यत्रैकोऽधोगतो विप्रकीर्णितः । प्रत्यक्षमिति यत्रैकः परोक्षमिति चापरः। परवृत्य परस्ताह ऊध्वं हृदयगस्ततः ।। भन्यतेऽभिमतं वस्तु तद्वैषुभ्यमिति स्मृतम् । उत्तानितो रेचितस्यादेकोन्योऽधोमुखस्तथा। यथा-उत्तरचरिते, एष खलु स्वप्न एव स्यादिति रामवाक्यम्। स्थानमालीढसंज्ञ चेत्तत्तदा ध्यंसितं मतम् । नियोज्यं वायुसुन्वादिवृहत्कपिपरिक्रमे। अशोकः वैष्णव-स्थानकम् एकः पदसमो यत्र स्वपक्षे यश्रितः परः। व्यक्तः–गीतगुणः सर्वंद्वितालान्तरितो जङ्गा किञ्चिन्नता स्थिता । क्रियाकारकसंयुक्तं सन्धिषविवर्जितम् । बिष्णुदै घतमैतरणद्वैष्णवं सौषुधाश्चितम् । व्यक्तईयसमायुक्तं च्यी पण्डितसम्मतम् । उत्तमैर्मध्यसैः पुंभिः प्रयोज्यं मुनिसम्मतात् ॥ प्रकृतिस् संलापेनैक कार्यान्तरान्विते । ॐयक्ते--वंश कुंकारगुणः प्रयोज्यं प्रतिशीर्षेण विष्णोरित्यपरेऽभ्यधुः व्यक्तः प्रढोऽश्लथश्चैव, अपरे नट्यकर्तेति सूत्रधारादिना जगुः ॥ व्यञ्जनः--वीणायां धतुः म्भः ॐ ' दशविधोऽयं, पुष्पं, कलं, तलं, बिन्दु, अनुस्खनितं, वैष्णनश्चितम्--नृतकरणम् निष्कोटितं, उन्सृष्टं अवसृष्टं, अनुबन्धनंव्यञ्जनं-इति । वैष्णवं यानिक तिर्यक् मतोन्नतशिरस्तदा। भिन्नाङ्गुलिप्रहारेण धातुख्यैर्जनसंज्ञकः इङ्गिता दृञ् तदा प्रोक्ता करावृत्तानधाद्वितौ । कुञ्चिता च भवेचारी करणं वैष्णवाजितम्। अयं शविधः नन्दी इङ्गिता दृष्टिर्यथा, सहर्षेङ्गिता झुष्टिस्याकटाक्षचल्नक्रमात् । व्यतिकरः सगतिः समकालसमुत्पनैस्त्रिभिद्रुश्यमथापि वा। अचीवर्तन रसश्चेद्धतिकीर्येत स तु व्यतिकरः स्मृतः। शारदातनयः -- दमनुप्रसिद्ध हैं कार्दैनथः