पृष्ठम्:भरतकोशः-२.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४५ शास्त्र वैवर्येभ्-साम्भः वैजयन्ती-मेलरगः षट्कृतिर्मध्यमो यत्र धैवतः कोमलो भवेत् ।। निषादस्तीव्र आस्यातो वैजयन्ती रिपूर्विका । आरोहणेऽवरोहे च कादाचि। गधे मनौ ॥ इतधभर्भ्रमरेङमयी च दैत्रऽ६७ मुस्त्रबगेरराड्या शीर्थङलतः धैवीमभिनेतव्यं भयशङ्कि धुकरर्भ }} द्वितीयमहोत्तराया वचर्यं तपभश्रीश्चोकैकपद । तन्मुखछायाविपर्युये इग्रेन की पूर्विकेति । श्रुतिद्वयपरित्यगात् पूर्वः । वैणिका-अति: पञ्चमस्य द्वितीया श्रुतिः । मण्डलीमते तारषड्मस्यैष वैवमातपोधथिनअलर्भ । अङ्गकायझ मन्त्रर्थवपुत्रथैः स थ६) { । वैणुक-श्रुतिः तारर्षभस्य प्रथम श्रुतिः। वैतालीयम् - मनभृतम् विषम-षण्मन्निकगणः एक र ल ग. -चित्राभिनयः ललिताख्यइषं च मम थीियते विकृतः कर्तरीrघालः पुरेभगे तु कर्त । सूवहत चलयं चैवएर्थश्य अदन । समै--अष्टमत्रगण एकः र ८ ग. विरहाः वैदर्भ-मेलरागः (हनुभट्टीमेलजन्यः) (आ) स रि ग म प ध नि प स (अब) स नि ध म ग रि स वैशाखम्--यानकम् चरणं श्यश्रपक्षस्यै सर्घतललसन्तरे ! ऊरू तिषoौ गते सार्थतळत्रयान्तरे । यत्रैतत्स्थानकं ज्ञेयं वैशस्त्रे स्कन्धदैवतम् | विनियोगस्सुरङ्गाणां युद्धादौ पुंगी तथा । रङ्गप्रवेशे स्थूलानां खगानामपि दर्शने। वाहने वेदाने च वाजिनां कचितो वृधे ॥ वैद्योत-देरीनृत्तम् इदं वैपोतमिति कचिदुकम् । विधुतं कम्पितं यत्र स्या शिरोग्रीवाहरूपाकम्पनं रेचकं विदुः । आश्रिकर्णाटभाषादि धुवधातुं च नृत्यति । मध्ये कैलसुरूवृत्तं रञ्जकं यस्यसुन्दरम्। बैद्योताख्यं तदा नृझ रसजे दृष्टिसौख्यम् ॥ व्यायामे निर्गमे स्थूलभद्रं वाहनवहने । उंच झभ वेदः । एकारनिमितान्तरालसरलांयष्टीचमीषद्रहिः पार्षिणः प्राञ्जठ्पादसादकृतं स्थैर्याऽनिघूत्तफियम् ' मध्ये वर्तितमूर्तिनाकुञ्चरात्संपूर्णपूर्वापरं स्थानं स्थानभृतोन्नतस्थिरमुखं वैशाखमाहुर्युधाः । दडमण्ड फुस्; वैनतेयः-तानः षड्जग्रामे रिपहीनौडुवः। ग स नि ध प वैरिश्चकपालगनम् रागे तथेष्टतालेन गीयते करुणे रसे। बैरिस्वं पञ्चमं गानं शुद्धसाधारितामिवे ॥ वैशाखरेचितम्-करणम् वैशलस्थानकं कुर्वन् विप्रकटीक्रमात् । रेचयेच्च तीरैः प्रोल वैशाखरेचितम् । वैष्णवें स्थानमलादौ प्रोक्तं कीर्निधरादिभिः । ज्यञ्च.