पृष्ठम्:भरतकोशः-२.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४३ मुख्या वेळकुळी भाषा द्विधा चैत्रवसंयुता । मैग्वाहिंली मेलन’ गः बेलाषल्यास न चक्र स्यादत्र भित्रहने । सदृशी वेशवाहिन्या नीयते चैमीिनसैः । वेलाधूली-रागः अथ भोगवतीनाम्ना ककुभप्रभवचेच्यते । वैलाली तदनं स्यात् संपूश ससमव ॥ धैवतशग्रहन्यासा तारधैवतसंश्रुता । मभ्यमेमन्द्रतां प्राप्त तथा षड्जे प्रकम्पिता । वेलाळलीलमनिर्णीतं दत्तिलादिभिः । वैवद्वांशग्रहन्यासा पूर्मो वैलबली भना । पौरी मूर्छना यस्यां रसे वीरे प्रयुञ्जते । भद्रः कछुभप्रभवा भाषा या प्रोक्ता भोगवर्धनी । वेल्धुली तद्द्रं स्यात्परिपूर्णा ससस्वरा दैवतांशग्रहन्यासा नितारा मन्द्रमध्यमा। षड्जेनकम्पिता चेयं विप्रलम्भे नियुज्यते । --प्रश्चभाग: भाषायां फळुभोद्भवा निंदिता शम्भोगवर्धघहो। तस्य अङ्ग भिदं समस्त्ररकृते लावलीनामतः । न्यासांशग्रहतार्थैवतगता यू गमन्द्रा बुधै- गतया किस विप्रलम्भविषया षड्जप्रकम्पान्विता ।। मोक्षः अस्मिन् रागे तारखे वैवतस्येति हरिपालः । वेलनली-मैरागः (गैरीमनोहरीमेलद्धन्य) (आ) स रि ग म प ध स (अब) स नि ध प म ग र स म -मेलचागः (केदारसेलसः) प्रातर्वेलावी पूर्णा यदशम्यासचैत्रता । प्रयुज्यते रसे वीरे रिपाभ्यां वा विवर्जिता । ककुभ्या भोगवर्धन्या जात वेलाबली त्रिधा। । तारषड्ज़ा कम्पषज़ पूर्ण शरदि गीयते । वेलावस्या अध्यमः स्यान्मन्द्र इत्यपरे जगुः । अभ्या-ककुभजा भाषायाः वर्धनीविशेषणम्। त्रिधेति त्रिषु अंशग्रहन्यासेषु धैवतम् भट्टाधवः मेलरागः बैठाबल्यां गनी ती मूर्छना चाभिद्रता। आरोहे सनिहनायामंशः षों बुधैः स्मृतः । अवरोहे गवर्जायां कचिन्नान्धारमूर्छना अरुं च भोगवर्धन्या वेलावर्यमिधा च सा। विप्रलम्भे धतरा च गभन्दा च समस्वरा }} हमी --प्र. रागः या सा वेळाघळली प्रोफा बैलावल्या समुत्थिता ध्रुघलांशग्रहन्यास मन्द्रकम्पितमध्यमा ।। गान्धारावाधितारा मन्द्रा पूर्ण समस्वरभोगा। वेलावलिका वैक्षतसांशन्यासप्रेहैर्भवति । न्यू: समस्खरा च पूषा च प्रदशन्यांसधैवताः । तारमन्द्र च गधारं यावद्भलाषी भवति । -रागः (वंशे वादनक्रमः) धैवतं स्थायिनं कृत्वा द्विःपरं लघु बांयेत्। तं च भूयो वादयिन्या ततः प्राई समुच्चरेत् । तस्यर्ध वाद्दयित्वाऽथ पूर्वं पूर्वं स्वरं भजेत् । तं विलम्ब्य सदर्ध चे प्रकम्प्याहत्य ते मुहुः । कम्पयित्वा च तदपूर्वं तस्यार्ध द्राघयेत्ततः । प्रहे खरं समासाद्य तदूर्व स्थायिनं तदा । वैवृतांशमहन्यासः समन्द्रां च समस्वरा । शृङ्गारे ऋणे चैव गेय बेबी बुधैः ।