पृष्ठम्:भरतकोशः-२.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेनिक ६४२ वेली वेतिक–अलिभूषणम् वेपथुः-चित्राभिनयः आल्वेलितख्या दृष्टिश्च परावृत्तं श्रुतं शिरः। पाश्र्योभयोर्मुष्टिहतचलनं वेपथुर्भवेत् । सूकटकरूप विनायकः सङ्गीतमकरन्दकर्ता । प्रसिद्धशिवाजीमहाराजस्य पितुः षाह वेपथुव्यञ्जकम्-- महाराजस्यास्थानकविः । तस्य । वालकः वंशस्तस्य प्रधान्ते वर्णितः एकस्मिन्नभिदेशस्थे ह्स्ते तिर्यग्निलोलिते । १६०९ ल. स्वस्यापराने वलनं भावातिशयहूहितम् । वेदार्जिनी-मेलरागः (पीरशहराभरणमेलजयः करोऽन्यः कुरुते यत्र तथबाङ्गान्तरेण च । (आ) स ग म प म ध नि स . क्रियते यदि तत्प्रोक्तं वेपथुव्यञ्जकं बुधैः । { अव) स नि ध प ध म ग र स शीतचिन्तामणिकरः । अयं कोण्डवीटिनगधीश्वरः । वेदाम्वरी मेलरागः (चक्रवाकमेलबन्यः) रेडुिवंशीयः । अनेन, अमरुकशतकयाख्या, गाथासप्तशायामे ( आ ) स रि ग र म ग सं नि ध प नि स शतकस्य व्याख्य, साहित्यचिन्तामणिः, इत्येते प्रन्थाश्वः कृताः। (अव) स नि ध नि ध प म ग रि ग रि स . मऊ अस्य दिग्विजयप्रशंसनारूपं वीरनारायणचरितं वामनभट्टबाणेन रचितमस्ति । संस्कृतान्भ्रश्नाकृतादिकवीनां वेमः पोषकः के वेनकतुळुम्--देशीनृशम् (उडुपाङ्गम्) ए- १४०० हृदये शिखरद्वन्द्वं स्थानके चतुरश्रकं । वेलाउलः--रागः सूकू कृषी विशिष्टां च चरितं तु ततश्चरेत्। युजितो धत्रयो रागात् गेय वेलाउछशुभे वेष्टनेनालपद्मश्र सौष्ठवेन सहाचरेत् वेलावलिः-इतः मध्यमानेनादिताळत्तिर्यग्गमनसुन्दरम् । करोऽयं श्लिष्टमुकुलो वेलावल्यां प्रयुज्यते । भयाञ्चकितया दृश्था पाश्र्वयोगतया भवेत्। एवभङ्गान्तरेणैवं दक्षिणं पादकुट्टनम् ।। -रात्रः विधाय मण्डले स्थाने स्थापयेद्यस्थले । धैवतशग्रहन्यासा सर्वदा षड्ज्ञकम्पिता। वामं च शिखरं हस्तं प्रसार्य दक्षिणं करम् । सन्द्रगान्धारसंयुक्त निषादबहुला तथा । दक्षपाश्र्वे कुञ्चितं स्याच्छिखरद्वितयं हृदि । बैरैश्च सप्तमः पूर्णा तारपञ्चमपीडिता । विलिष्टं पूर्ववत्तत्र चारों छुर्यान्नदेश्वरः । वेळवलीति विख्यातो रागस्मोममहीभुजा ॥ सोमेश्वरः एवमङ्गान्तरे कार्यं ततस्सम्मुखमाचरेत् ।। दक्षपाश्र्वे पताकस्य प्रसारो हृदये तथा ॥ राग-स्तम्भतीर्थः बामं च शिखरं यस्य तत ऊंचे पताककं । वेळवी स्तम्भतीर्थं त्रिधा चोप पवर्जितः । कृत्वा बॉमं दक्षिणं च प्रसार्य त्रिपताककम् ॥ त्रिधेति भद्रंशन्यसेषु धकरः। पुरतो दक्षपादस्य सूवीं कृत्वैकपतः । दक्षिणावर्ततः पश्चत्तिरियं तु समाचरेत् । वेलाकुली-रागः धांशन्यासप्रदं पूर्णा धतारा मन्द्रमध्यसा । दक्षपार्शयें प्रसार्याऽथ दक्षिणं च पताकिकम्। अङ्गं च भोगवर्धन्या भाषायाष्षम्पितः। हृदये वामशिखरमेवं कृत्वा चकरणम् । बेलाकुलीति विख्यात वीराद्भतरसादिषु । स्यातं चेनकतुङतसङ्गीतकैः पुरातनैः ।