पृष्ठम्:भरतकोशः-२.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृषलक्षणा ६३९ यक्षरक्षकः पञ्चमषष्टमप्रममेयाः। अष्टमो भैरर्धमेलः! तव आह्वांगीति- शङ्करामपास्य रितीअर हुशेनिः गोलदेवगाधिरीहिन्दोलघण्टारवानन्दभरीशुद्धधन्यासी धन्या • हुनिः निः-- शलश(भरणम् स्वः। नवमस्नेडीमेयः तने भूपालीयुगबराल्यै दशमः शङ्कराभ तोडी सान्तनेत्राः । एकादशः पशुबराली। सारङ्ग द्वादशो मेल । तोडी शङ्करभः त्रयोदशः कल्याणीमेलः । आहत्य त्रयोदशमैलेषु षट्पञ्चाशद्रा हराभरशस्य लक्षिताः केषाञ्चिलक्षणानि दीयन्ते-- ल्यार्थी भोज़ी मैग्ञ्याः रिश्चतुःश्रुतिः । साधारण गः । शुद्ध मपधाः। निः काम्भोजी या दशभरणः कैशिकी । काम्भोध्या. रिश्चतुःश्रतिधैः। कांकी निः। तोऽचयः = मरणस्य धे शकुंभ शुद्धो र साधारणो गः कैशिकी । कल्याण्याः । मधौ शुद्धौ । निः शङ्कराभरणस्य निधक्षदश्रुतीकरणे रागो नास्ति रिश्चतुः श्रुतिः । कदलीनिः । वसन्तभैरव्याः हरिः। अन्तरो गः। शुद्धमधे। कैशिकी :ि वरालीमेलस्य शुद्धो रिः चतुः इदं शङ्कराभरणचक्रभ } श्रुतिगान्धारः। मः प्रतिमध्यः । धश्शुद्धः। निपादः काकली । भैरवी चॐ यथा एषु लक्षणेषु सपनामापि नास्ति । पञ्जरं तन्वीथादन त्र । भैरव्याः र्थिभक्षुर्तझरणे र सो नास्ति । लन्धः । वीणायां न तस्य स्थानमस्ति । पञ्चम एक एव। तस्य Ravindranathamenon (सम्भाषणम्) विो नास्ति । अनन्तरं मण्डलानि सन्ति । तानि द्विसप्तति शङ्कराभरणः मेलानुसारीणि । विशेषस्तु एकैकस्यां पङ्क्तौ त्रयोदश कोष्ठानि झभरणः भैरवी भैरवी सन्ति । त्रयोदशे प्रहे तारसूचि । विप्रेषु द्वादशाओठेषु पज़यैकं भैरवी कोष्ठम् । ऋषभस्य त्रीणि । गान्धारस्यापि जीणि । मध्यमस्य हे ङ भैरवी पञ्चभयंकम् ? धस्य व्रण । नं १ बीणामिव परस्पर भैरवी लीनत्वेन द्वादशैव स्थानानि । प्रस्तारविवरणं वीणायामिव द्रष्टव्यम् । केषाञ्चिद्राणां श्रुतिस्थानविपर्ययाद्रागान्तरजन्यत्वं कल्याणी विवृतमस्ति । यथा भैरव काम्भोजी मोहनस्य यद् िघश्रुतिः तदा मध्यमवती स्यात् । तत्र घी काम्भोजी नि-- भैरवी लिखितम् । त्रयोदशकोष्टानि tडीची यथा तोडी स | | | | | | | | रिश्रुतैौ । कल्याणी तोडी अये मोहनरागः। मध्यमवतीकरणं यथा-- तोडी मोहनस्य गान्धारश्रुतिः कृता चेत् हिन्दोस्रो भवति र नास्ति थ - शङ्कराभरण अत्र मोहनस्य गकारस्थाने षड्जः । षड्जमारभ्य हिन्दोलजनकतोडी स्वराः मोहनस्य गकारस्थानेषु पठिताद्धिन्दोलस्यादित्यू । मेलभेट्नक्रमः स्वराणां उः हिन्दोलस्य धैवतश्रुतीकरणं मोहनं भवति । मोहनस्य पञ्चमे स्थानान्तरगमनेन । यथा शुद्धसावेरी। शुद्धसावेर्या मध्यमे मोहेनस् । मोहनस्य धैवते केदारगैौलमेके भिन्ने कृते (व्ययस्ते) गौलपन्तुरागस्यात्। द्रधन्याशी । गान्धारे मोद्दनम् । इदमेववचकम् । नृपन्त भिन्नेते केदारगौलः