पृष्ठम्:भरतकोशः-२.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३८ वीणलक्षणकरा सप्तमः काम्भोजीमेलः ? स:शुद्धः । रिषभक्तुश्रुतिः ततस्तु मध्यभावस्य गान्धाराविवर्धनम् ।। गधलोपः। साधारसाधारणः । शुद्धौ मध्यमौ चैत्रश्चतुःश्रुतिः शानिरागे गान्धारे चक्रवृष्यं विशिष्यते । अवरोहे कैशिकनिषदः अठणायां धैवते तु श्रुतियुबमिष्यते अष्टमः पन्तुबरालीमेलः। रिसयभः शुद्धः । गस्सघश्रणः बसन्तरागे वसु निधाखर उच्यते । अतिभव्य सः निः काफी । चिक्षसेन एतं गायति । तोडिजः। आभीरीपुन्नागवराळी । कल्याणीजन्यस्त्रारङ्गः नयम मुखारिभेलः। सः शुद्धः। रिश्वतुश्रुतिः । गोऽन्तरः वेगषाहिनीजुन्या बेलघली । शङ्कराभरणमेलजः शमःनीलां- सश्शुद्धः पञ्च। धनुभूविः । निः कैशिकी आरोहे निगलोपः। बरी नवरोज् ब्याडाविल्इरीकेदारकुरळीकन्नडामनोहरोदय अयं रघुनाथेरद्भिन्नः सं तु शुद्धसर्वस्वरः चन्द्रिकापूर्णचन्द्रिकाः। नीलाम्बर्यांमारोहे रिधौ लुफौ। अवरोहे दशमो वशलेमेलः। शुद्धः सः रिौ त्र । प्रतिवध्यम गध वक्रौ । व्यागडायामारोहे रिलोपो धोवक्रः । बिलह मनी पञ्चौ च शुद्धं । निषादः काकली । वब्य । केदारे धलोपः। कुरळ्यामधरोहे धडपः। कन्नश्चय रिखोपः । मनोहरे आरोहे पो वक्रः । अवरोहे को वक्रः। उदय पूर्णाभिधे बहुलकस्पनया बराली चन्द्रिकायामारोहे गनी लुक्रे। अवरोहे रिलँपः। पूर्णयति रागे चमत्कृतिमनेकविधां वदन्ति । कायामवरोहे गनी क्रुते । बदिघेतु बिधिभेष विरुद्धमध्य पञ्चादिवैवक्षिधदन्ति तदोऽभयत्र । वीणरहस्यकारः शदीति । शुद्ध इत्यर्थः अस्य ग्रन्थस्य प्रणेता क इत्येतावत्पर्यन्तं न क्षेत्रम्। अन्धानमामि पुस्तक में दृश्यते । वीणारहस्यमिति नामास्माभिष्टुवहाराय तोडीमेछ एकालःस्री शुद्धे। गरसाधारणः। भरंशुद्रो कल्पितम् । अस्य कर्ता प्रायशः सार्धशतवत्सरापूर्व स्थाव धैवतश्च । केशिकी निषादः। पस्योपः। स च कादाचित्कः । स्यूते प्रन्थेऽस्मिन् षोडशमण्डलानि वर्तन्ते। तानि द्विसप्तति त्रयोदशो वेगवाहिनीमेळः। सरिश पाशुद्धाः। गस्साधारणः। मेल कर्मण्डलानामसंपूर्णभागः प्रथमादिषोडशमण्डलपर्यन्तमेव धैवतश्चतुःश्रुतिः। तिनः कैशिकी । आरोहणे निलोषः लिखितमासीदिति चोद्यते । तत्रापि धीरशङ्कराभरणनडभैरवादि श्रोश भूपालमेल । धसर्पािश्शुद्धाः । गोऽन्तरः। औडुबो सेठसंख्यां निश्चेतुं प्रयुक्तकटपयादिसंज्ञाविशेषाः कुत्रापि न दृश्यन्ते । तस्मात्कटपयादि विशिष्टद्विसप्ततिमेछनम्नामज्ञात चतुर्दशसामन्तमेदः । संमपः शुद्धाः । रै७षदच्छूर्ति. । त्वात् मन्थस्य कर्तुर्जीवितकालः तन्मेछकर्तृनिर्माणकाळापुचीनः इति चोद्यते । प्रन्धरीतिं सम्यक् ज्ञातुं ते रागलक्षणे उदाह्रियते। गरसाधारणः। धैवतश्चतुशृतिः । काकली निषदः ।। पश्वशो गैौलमेछः सरिमपाश्शुद्धाः। गस्साधारणः । नेः काकली । अवरोहे गलोपः धेसवेधा झुप्तः श्रीरागः। मेळाधिकारी। सम्पूर्णः। षड्जमहः । रागजातिः। मूर्छना सरगमपधनिस संनिधपमगरिस। मळखश्रीः । श्रीराग अन्ते परमेश्वर आह-- मेलजः। रिहीनः। नाडवः। षड्जप्रहः। मूर्छना सगमपधनिस। प्रसिद्धा मेलकर्तारो रागराजाइसे पुनः। सनिधपमगस । अन्यत्र माळवगौलस्य । शुद्धो रिः । गोऽन्तरः। एतेषु मिलितान कश्चिद्रागान् वक्ष्याम्यनन्वयम् ॥ इति इयं ग्रन्थंधोरणी । तस्मादुत्य लिख्यन्ते विषया अस्य मते जयरागाः। सालचगैौलजाः, मदनमक्रिया, श्रीरागो मेलाधिकारी। तलुन्या रागाःमाळवीः कन्नडगळ रेणुप्तिः, रामाभनोहरी, सौराष्ट्र, मांळवी एते पञ्ज। भैरवी कापिः मुखारी सैन्धवी चमाळवगौलमेटे मणिरङ्गः दुरोनिः । मेले-रीतिगैलानन्दभैरवीजयन्त्यः जाताः। जयभ्यां निर्वः द्वितीयः तस्मान्नारामक्रिया मेचबौलिः गौछः मळकरी (मल्इरी) काम्भोजी जन्यास्सप्तरागा। नाटकुरी द्विविजवन्ती संरठी सालबाटःगुण्डीसौराष्ट्रः बौली जडी, , , शुद्धवावेरी, शुद्धसावेरीमोहनयदुकुलकाम्भोजीकेदारगोलाः गौलपन्तुः, रामबौक्ति-एते जाताः श्रीशगजाः पत्र। कापीमध्यमावयुशन्यठाणावसन्ताः। तेषां तृतीयः काम्भोजिमेळः। एतस्मात् केदारगलनारायणगछ- लक्षणम् बलकंसनीलाम्बरीसामान्धाळीमोहनयङ्कुळकाम्भोजीनाटकुरी, कापिरागे छागाौि श्रुतियुक्त विशेषः बिळकरीकन्नडाः -एतस्माँजताः । ‘नाटीवराीषसन् यथा