पृष्ठम्:भरतकोशः-२.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घोणलक्षणकार ६३७

अन्तरे कथेता नेव मार्ग काफलिनि वरे । मल, श्छः आइये जायते यस्मान्नानुकूल्यं भवेतः ! यद्धेिनुमेवमुम्बपत्र- अन्तरस्य स्त्ररम्यपि सूदाः केकलिने ध्वनेः । विचार्यो विज्ञचर्येण पतदिष्पङ्कजमध्यमे । नयुञ्जन् घर छल प्रतादिसमये (पइजभध्ययो) रसयत्रीछतिवन । २३ यत्तश्च अन्तरः काकली स्यातां तयोः प्रतिनिधी च तौ । अत्र धनु अभः ॥ ११ धः ४: नषदः । धेनुः इति तन्मेलअन्याः मल्हारी , पड़ी, यहूळप्रभुः ‘रागमेलः हरन पछुतप्रभः . सरसः दृष्टः | सद्गTदल की तृतीयः। समपातब शुद्धाःरथ चतुःश्रुती । निगी केशिकि निषादः एतन्, नादमथा. र . मलहू, साधारण । तक्षन्याः मरत्रश्री. धन्यामी, भैरवी, देव , भरष्टमवध्यः माइग्रे (द्रुतं चतुर्धा नद्मेलः। सर्प शुद्धौ । निगी वित्तिकी च (रिध) ईधनु ! पतसंज्ञकपड्जमध्थे मी । तथाहि निः काकळी । गान्धारोऽन्तरः। कश्मपरिरेवमथाव्ररोहै। चतुःसृती। शुद्धनहृदयस्तन्मलजन्यः। व राय न नाट् पंचमः कर्णाटगडमेलः। समगपाः शुद्धाः निः कैशिकी। रिधौ सम्पूस व iणेन भुवः । पञ्चभूतं स्याताम् । एतस्माजन्यः कणटबङ्गालसामस , घट्टः शुद्धः रः ॥३४ तः गः साधारणः । अत्र श्री तोडीवसन्तभूपालघण्टरवादयः वैचतः। निषदः क्षी षष्टः केदारमेलः । समपगः शद्ध १ रिश्रो पताश्चौ। (श्रुत्या । तृतीयः श्रीशणसी । धिक) निवशुद्धः। वेळवलीनखुनारायणशङ्काभरणादयस्तद्रु षङ्जश्चतुःश्रुतिख्योऽतर्मेषद् भध्यः पिंकतदनु `श्यनिषाद एव । सप्तमे मल्हारः। सगभयं शुद्ध1 रिर्थौ नृत्यधिकें । निषदः श्रीराम एवमथ वागतिज्ञ मेंखे काली ? गौडकामोश्राद्य उत्पद्यन्ते । बैकेन वर्जिततया स तु प|इवास्यः । अष्टमों देशीऐलः। सर्ने पdस5! ! गान्धारत्रिश्चतुः । अयमर्थः। सः शुङ्गः। चतुःश्रुतिरेिः अन्तरा सः । भट्ट समपाः शुद्धाः निषादः कैशिकी । धो लुप्तः नवमः कल्याणीमेकः। सबै शुद्धे। श्रुत्याधिके। गान्धा स्साधारणः कामोद्द्दमीरप्रभृतयस्तद्भवाः चतुर्थः कस्याणीमेल केही चतुर्युगहराजवरुद्धमध्य दशमः सारमेलः। सगमपाः शुद्धाः । निषादः कैशिकी । समौ पतसं नौ पश्चाच्युतधद्रकुञ्जर एवमेव । कल्याणि इति रथमनेकभङ्गश्च परमेश्वरः (वीणलक्षणकार) सम्पूर्णमेत्र परिनन्दति याज्ञवल्क्यः । अस्थ वीणालक्षणनामके ग्रन्थे प्रथमाध्याये वीणालक्षणमुक्तम्। स्त्ररविन्यासानुसरेंच मेलनां रागाणां च लक्षणमुक्तम् । तदीश | अस्यर्थः । पडतः पू: ऋषभश्चतुःश्रुतिः । साधारण गान्धारः। अनि मध्यमः शुद्धः पञ्चमः। धंत्रतः चतुःश्रुतिः। ऋक्षणं वीणप्रसज्जे दत्तम् । रागलक्षणे गृहीतां संज्ञां वक्तुं । निषादः कली थ पञ्चमइशङ्कराभरणम्: । शूद्रः षड्जः । ऋषभश्चतुःश्रुतिः । ये स्त्ररात्रिविधास्तेस्युर्बह्मविष्णुशिवान्विताः साधारणो गन्धारः भषे शुद्धे। धैवतश्चतुशृति:। निपादः एवं भेदाय सर्वत्र पर्यालोयं मनीषिभिः ॥ इति श्रझा शुद्धस्व. विष्णुः अन्तरगान्धारर शिकनिषादश्च षष्ठं भैरवीमेलः १ षड्जः शुद्धः। चतुःश्रुतिरपभरे । चतुःसृतिः । शिवः षडूतिः साधारणगान्धाः ककलि गन्धरोऽन्तरः शुद्ध पद्ममध्यमौ । चैत्रतश्चतुःश्रुतिः निषादः कैदिी