पृष्ठम्:भरतकोशः-२.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वीणरक्षणकाशः ६३६ वलक्षणका वझमनोहरी, यदुकुलकाम्भोजी, नाटकुरी, कन्नड, नर्थे. नरायण, पाडवान्धारी, साम, मनहरा, देधी, मोहनकल्याणी, अथै तञ्जापुरीमन्त्रिवरस्य गोविन्ददीक्षितस्य पुत्रः । महाकवेः भैरवी नवम मेठः। समपदद्धःरिः पञ्चधृतिः । गती यज्ञनारायणदीक्षितस्यानुजः चतुर्दण्डिप्रकाशिकेति दशप्रकर साधारणकैशिक्यौ। तज्जन्या आहरी, इटुघण्टारव, अनन्द णामको प्रन्थः अनेन रचितः। रागाणां द्विसप्ततिमेळकर्तृविभाग बिषये अयमेव प्रथमो निरूपक इति ज्ञायते । तत्पूर्वं रामामात्येन मैखी, नागगन्धारी, प्रमुखः वीणाळक्षणे भैरवीरागस्य चतुः श्रुतिको विंशतिमेला स्थापितः । राममायमते बहवो दोषः भखिनोद्भ 4 धैवतः टिताः । परेषां वीणा दूषिताः। रघुनाथभूपालेन परिपोषितोऽपि मुखरी दशमो मेलः सखे शुद्धस्वराः । तन्नन्यः शुद्भ तं गोपाळकमिति पयति। तद्वतिकव्याख्यामपि चकर साधारित इत्युक्तम् । अयं भरतमते सप्तशुद्धरागेष्वन्यतमः अनेन नूतनसर्वदोषहीना कल्पिता वीणा तज्जीवितकाछ एबो- वेगवाहिन्येकादशो से छः। सरिमपाः शुद्धः। धः पञ्चशतिः । च्छिञ्जाभूत् । चतुर्दण्डीगानशैलीं सुष्टु निरूपितवान् । अग्रकैशिक्यौ गनी। अयं रघुनाथेन नोक्तः । तेनैकोनविंशतिमेठाः कल्पिताः। तेषु मुख्यतया पञ्चपञ्चाश- सिन्धुरामक्री द्वादशो मेळः । सपरिधाः शुद्धाः। निग गः ठायाळापगीतप्रबन्धोपयोगिन इति लक्षिताः । तेषु सिंहर- काकलीसाधारणौ । मध्यमो बिकृतपञ्चमः । एतन्मेछजम्यः बोऽनेनैवोन्नीत इति स्वयमेवाह। नागध्वनिः शङ्कराभरणमेल पन्तुबरालीत्युक्तम् । अयं वेङ्कटमखिना प्रत्येकमेलरवेनोक्तः ।। जन्यस्सामश्च अन्धाळी श्रीरागजः। उपान्नभैरवी, सिंहरबः, कल्याणीपन्तुघराणे एते शगाः रघुनाथोपेक्षिता लक्षित/ मखिना। हेजुलित्रयोदशो मेळःयस्मिन्निषादः काकलिस्तदन्ये शुद्धाः गान्धारपद्ममिन्नपञ्चमौ तजन्यरागौ । तुल्बोजीमहाराज (तुळजा) वसन्तभैरवी पञ्चदशे मेछ। तजन्यो ललितपञ्चमः। अस्य मते एकविंशतिमेयाः। कल्याणदायिनः श्रीशगस्य मेलः प्रथमः। समपाः शुद्धःरिधौ पञ्चशृतिकौ। गनी साधारणकैशि भिन्नषड्जषोडशो मेलःसरिमपधाः शुद्धाः । निगौ। काकली क्यौ। एतन्मेलजन्याः शुद्धशी, माधवमनोहरी, मध्यमग्राम साधारणौ । अयै रघुनाथेन भैरवीमेले गणितः। भिन्नषड्ज़ रागःसैन्धवी, कापिः, हुशेनी, औरञ्जनी, देवमनोहरी, मणिरङ्क मेलजन्यो भूपालः ।। प्रभृतयः। जयन्तिसेनरागो रघुनाथेन दैवीजन्य इत्युक्तम् देशाक्षी सप्तदशो मेलः। छायनाटोऽष्टादशो मेलः ।। तुळजस्तु श्रीरागमेले पठितवान् । द्वितीयो मेकः शुद्धनटः सारङ्ग एकोनविंशतितमो मेलः। सपौ शुद्धौ। रिः पञ्च तुळजामते) समझुडुः। रिरंधः पदश्रुती । अन्तर काङ्की श्रुतिकः। ध यश्चैतिकः। निषादः काकली। शुद्धमध्यम व गनीउदयरविचन्द्रिका राग । 'नाटजन्यः। माळवगौळ- । इति तुळजेन निर्मिता गान्धार नूतनसंश। उक्तं च तेन स्तृतीयो मेलःआन्ध्रदेश, छायागौल, ठक, फळमजरी, मङ्गळकैशिकमागधी, गौरीमनोरी, मारुबा, गौलपन्तु पूर्ण शुद्धस्य मध्यमस्थल गान्धारत्वेन कीर्तनात् । पञ्चमः मेधररूजी, माळवीरागा, तृतीयमेखलइत्याह शुद्धमध्यमगान्धारसंज्ञस्यैव मया कृता । बेलवली चतुर्थी मेलः। अयं रघुनाथमते श्रीरागजः। सभ- तोडी विंशो मेल । यस्मिन् सरिमपधः शुद्धः । गः साधारणः। पश्शुद्धाः । रिधौ पञ्चश्रुती । गती । साधारणकलल्यौ निषादः काकलिः। वीणारहस्ये तोडिरागस्थ कैशिकीनिषाद वराली पद्मो मेलः। शुद्धेरामी षष्टो मेळः तजन्यो मुक्तः। कल्याणी एकविंश मेलः । सपो शुद्धौ। रिधौ पञ्च श्रुतीं । द्वीपकरागः। अस्य सपरिघः शुद्धाः। गोऽन्तरः। निषादः गोऽन्तरः। प्रतिमध्यमः । निः काकलिः काकली । विद्युतपञ्चममभ्यः । श्रीकण्ठः शङ्कराभरणसप्तमो मेलः। असु काकली निषादः। तजन्याः अनेनैकादश मेळ अछूताः । तेषु प्रथमो मुखारिनेलः शुद्धवसन्त, सरवतीमनोहरी, सामन्तकुरंजी, , मालाचौरो । शुद्धास्सरिमपधाः। ग़नी अन्तरकाकळली । , पूर्णचन्द्रिकाद्वितीयः सुरसिन्धु, जुळवू . बिळहुरी, गौडमल्हारक, केदारप्रभृतयः। श्रीकण्ठेनान्तरकाकली स्वरौ प्रत्येक सार्योरभावात्पतषङ्जमध्य काम्भोज्यधूमो भेः। तज्जन्याः बछहंस, नासध्वनि, तरङ्गिणी माविति संज्ञाढ्यं कृतम् । उक्तं च