पृष्ठम्:भरतकोशः-२.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३५ देती शिखरै स्पृष्टचन योज्य वृषभराशिके का क्षा वृषभासनम्--देशीस्थानम् चरणौ भुवि जानुभ्यां तिहेतां सौष्टवान्वितौ। संयुतौ विच्युतौ वापि यत्र तदृषभासनम् ॥ वेगमयमः-रागः न्यासांशग्रहपथसञ्चनिधरो गान्धारषड्जः यतस्तोकनेिपाकवतस्ताररन्मध्यमः । प्रतोल्लासितद्ध्वनिर्जनमनोहरी च शेषे सभ गीतशैरिह वेगमध्यम इति प्रोक्तो महारद्वनः। दहागत्य भश्च बंगी विधा १२ | अनल्पा स भूरिनिआ मन्द्रनषदिनी । अहशन्यासधनेयं ननेिषु नियुज्यते । भट्टनमः अश्न आपञ्चमन्मन्दपृषदुपीने सेयेति रघुनाथ आइ। अङ्ग्रामे भव वैशषी ति षड्जस्वरमङ्कशान्त मद्रथानशद्युझ। औडु पञ्चीनत्वादितरैर्भूयसीः जिद्धस्थिता तथा प्रोक्तं रसे ऽद्भवतानि ननुक्रमविनाशिनी वैयथ मङ्गलपेण । षङ्जमाने की लेप्रशासनं चैवतथ ते ? तस्य शङबकरीतेि तन्नन्तरमिदं शृणु । । उपरभाषेथासु लोपे न दुर्घश्चत ! यतो न छेपनियम उपगेषु दृश्यते । पञ्चमांशग्रहन्यासो धान्तरसगविवर्जितः निषादरूपधृतिस्तारमभ्यभो वेगमध्यभः ॥ मई वेगरञ्जिका-रागः पञ्चमं धैवतं भुक्त्वा स्वरन्यैश्च पञ्चभिः निषादस्यापि गीतलैः विज्ञेया वेगरञ्जिका । | वेगवती–भुवाछूत्र पञ्चभे झाशे चैव दीर्थमन्यं त्रयम् उत्कृत्यं तु भवेत्भावे वृतं वेगवती यथ् । युवविजणाणं सुखबिरको सुखितायिवजणभक्षणे युवतिजनानां सुरुचिरश्नप्सुखितद धितजनलनकरः । सरिगसनिवैश्चित्रैर्मधुरस्रा वेगरञ्जिका चसुरा वेसरनिषादरुचिरा पधहीना भवति गीतिविन्सहिता । वेगवाहिली-मेलधरः (चक्रवाकमेरून्थः (आ) स ग म प ध तेि ध सँ (अ) स नि ध प ग Rि B अश्यपः टकरागसमुद्भता आपेयं वेगरञ्जिका । षड्ज्ञांशग्रहविन्यासा धपहीना मतारभाक् । रिनिभ्यो बहुणा पूर्ण युद्धे वीरे नियुज्यते । वेगवाहीनी-मेलकर्ता स्यान्नीलकण्ठविधिवेनुहरजशुद्ध } आहणे गजमपस्य हु वेगचाहि न्याख्यानराण इव धाडयपूर्णजातिः । खरिगणः शुद्धः । साधारणे सः चतुशृतिर्युवधः। कैशिकी वेग-रागः सरिोमैनिषादेन भूयसी मृदुसप्तमा। धपाभ्यां विद्दत गेया वेगरी विशारैः । अनन्तरं भवेढंगीतिक ठरूमध्य । षड्जग्रहांशम्यांसा च हीनवैयतपक्षमा । पूर्णं बहुत्वसंयुळ निषादर्षभयोस्तथा। आी च दकरागस्य आषा चोज मीशिभिः ॥ वेगिली-पादचारः पार्षिणाना वा पप्रेण हुतं गत्वा तु चालनम्। करभ्यान्त्वळपट्टी व त्रिपताकौ यथाक्रमम्। धृत्य नटेवि भवेद्वैवस्वेन वेगिनी ॥