पृष्ठम्:भरतकोशः-२.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धाः ६३४ वृषभवाहिनी भयानके च बीभत्से रौद्रे चारभटी भवेत्। भारती चापि विज्ञेया करुणाद्भुतसंश्रया । भारती चापि विज्ञेया वीरहास्यद्धनाश्रया । सर्वेषु रसभावेषु भारती संप्रकीर्तिता ।। वृश्चिकरेचितम्--हरणम् हंसपक्षद्रत भ्रान्त्या रेचितौ भवतः करें। स्वस्तिक चिम्नीण च यन्न पादतु वृश्चिकः। व्योमयाने प्रयोक्तव्यमेतद्वश्चिकरेचितम ।। भरतः ज्यायन छिन्ते घने व्योमयाने वर्षजसिन्धुएर्तते ? । लक्ष्मणः वीराङ्गतप्रहसनैरिह भारती स्या- सावत्यपीह गदिताङ्गतवीररौद्रेः। शृङ्गारहास्यकरुणैरपि कैशिकी स्या दिष्टा भयानकयुतारभटी सरौद्रा ।। पूर्वोक्तकर्कटे हस्ते मध्यमपसृता यदि । किञ्चिद्रचितकवेतु वृश्चिक्षे वृश्चिके भवेत् ॥ शृङ्गार वाङ् प्रधाना तु भारती । तथा वीररसप्रया विज्ञेया सारस्वती नृप । तथा रौद्रप्रचारा च भवत्यारभटी सदा । शृङ्गारहास्यबहुला तथा भवति कैशिकी । विष्णुधर्मोतरे तर्जन्यनामिके लिष्टे उपर्यङ्गधमध्यसे । वृश्चिकामिधहस्तोऽर्थ कीर्तितो भरतादिभिः । पृष्ठभागे तु चलिते वेण्यां चैव प्रदर्शयेत् । वक्राकारं पुरे भागे चलितस्सर्पयानके ।। पुरोभागे स्थितौ तौ चेद्वश्चिकस्य प्रदर्शने । वृश्चिकाभिधहस्तोऽयं करटीकाद्विचक्षणैः । पूर्वराजनयामिज़रसर्वराधप्रपूजिताः। पूर्वराजोपचारश्नास्ता वृद्धा इति संज्ञितः भरतः वृद्धिः-श्रुतिः वृश्चिकापसृतः--अङ्गहारः मध्यमस्य चतुर्थं श्रुतिः। अनूपः छतावृश्चिकनिकुञ्चितमतादिनितम्बकरिहस्तकृदिच्छिन्नानां षण्णां वृन्तः-देशीताल: करणानां प्रयोगे वृश्चिकापसृताङ्गहारः नितम्बकरणस्थाने भ्रमरः ठचतुष्कं गुरुद्वन्द्वं दुतौ वृन्तताळके । करणं प्रयोक्तव्यमिति केचिद्वदन्ति । 7% मासः । -करणम् वृषभः-स्वरतिः अतीव नमितं पृष्ठं पादो धृश्चिकपुच्छवत् । सप्ताधिकैः स्वरैः पञ्चाशद्भिर्तृषभ उच्यते । मात्करिकरो यत्र वृश्चिकं तदुदाहृतम् । इदमिन्द्रगजेन्द्राविगतौ स्याद्गनाङ्गणे ॥ धृषभक्रीडितम्--करणम् अलातां कुर्वतारी की कुवत रेचितौ । विनियोगे गजानां यत्पूर्वताइयो भवेत् । लक्ष्मणः । व्यावृत्तकरणेनथ कुन्नितौ मणिबन्धगौ । अलपद्मतला बाह्वाश्शिरसौ रेचितौ स्थितौ। बृथकक्कुट्टतम्-करणम् वृषभीडितेऽत्राहुः पताकावपंरे करौ । यदा वृश्चिकमादाय स्वबाहुशिरसोः करौ निकुट्टितौ विधीयेते पर्यायेणालपलवौ । घथा तथा समाख्यातं बुधैवृश्चिककुट्टितम् । वृषभवाहिनी—मेरागः (उष्णीमेज्जन्यः) (आ) स रि म प ध नि स. प्रासादारोहणे चापि विशेषे विंभये भवेत्। (अ) स नि ध म ग रें स