पृष्ठम्:भरतकोशः-२.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३० पूर्वभागोचरं मध्ये सं तीव्रतममाचरेत्। पृथगेव द्विधः शुद्धमध्यमप्रतिमध्यमैौ। भागत्रयान्विते मध्ये पञ्चमो तरधर्षणे। पञ्चमोऽथ त्रिधा वैत्रं द्वि तुष्षट्छुतिक्रमात् ।। कोमलो धैवतः स्थाप्यः पूर्वभागे मनीषिभिः निषादस्त्रिविधः शुद्धऽयकाकल्यभेदतः । तथैव धसरैर्मध्ये भागत्रयसमन्विते ।। चतुःश्रुतिधैवते तु निषादइशुद्ध इष्यते पूर्वभागद्वयादूर्वं निषादं तंत्रमाचरेत् । षट्टतौ धैवते कैश्यनिषादेऽन्यः पृथक्स्थितः। रिपभश्शुद्ध एवासौ पूर्वेगान्धार इष्यते । तारषड्जस्वरश्चेति द्वादशमी विभेदतः । गान्धाश्वशुद्ध एवम रिस्तीव्रतर इष्यते । एते वराः क्रमेणैव द्वादशधोमुखर्धिताः। अतितीव्रतमो भा: स्यान्मध्यमशद्ध एवहि । सप्तस्वराणां भेदेन वीणायां षोडशस्त्राः घेघतश्शुद्ध एवासौ निषादः पूर्वसंज्ञकः। अक्रमद्वयभेदेन द्वात्रिंशलेदं उच्यते । निषादशुद्ध एवासौ धरतीव्रतर इष्यते । तन्त्रीचतुष्कं पि षड्जपञ्चमवष्टभेदिनौ । एवं स्यात्सर्वयन्त्रेषु स्वस्थानस्य लक्षणम् ।। अहोबिलः मध्यमः षोडशैवधः चतुर्विंशतिभेदिनः निषादर्षभगान्धारषेवता इति वैयिकैः। अहोबलस्य स्वरस्थापनकतन्त्रयन्तरमानं सुन्दरप्यर् नाम्ना अष्टाविंशोलशतमइत्येति प्रकर्तितः ।। विदुषा अळभाषायां सभ्य बीजगणितविस्तरयुक्त्या श्रीवेङ्क टेश्वर मासिकपत्रिकायां चतुर्थसंपुटे चर्चितमस्ति । तत्रालेय मंतसंवादोऽपि परासृष्टः। स भेद ८ म १६ २४ २४ ५ ८ आहत्य १२८ -स्वरस्थधनक्रमः (अद्यतनकाले) २४ ध २४ सङ्गहीष्यामि वीणाया लक्षणं शास्त्रसम्मतम्। सुषुम्नानाडिसही वीणादण्डे फणायिते ॥ -हाव्यापारः तन्हीसप्तकमेतासां मध्ये त्रिकमधोगतम् । घतः पातश्च संलेख उलेखनवलेखकः। चतुष्कमूर्धभागस्थं तासां संज्ञां विवृण्महे । भ्रमरस्सन्धितश्छिन्नो नखकर्तरिकेत्यमी । आरभ्य पितळातन्त्रीं मन्द्रमध्यमतारकाः व्यापार वैणिकैः ख्याता नवदक्षिणहस्तजः। अनुमन्द्रो विशेषः स्यान्नाद्कारविभेदने ॥ फुरितः खसितश्चेति द्वयं स्याद्वामद्दतजम् । । मन्द्रतु सदरं व्रते मध्यम मध्यमः । घोषे बिन्दुश्च रेफश्च मूर्छना शुकवक्तृकः । तारस्तूड्रूए ज़्यादनुमन्द्रोऽतिमन्दरः॥ निष्केऽटिमर्धचन्द्रश्च स्खलितश्चार्थकर्तरी । अधो गतं त्रिः तलक्षनार्थमुपयुज्यते । प्रसारः कुहश्चैव तलहस्तश्च कर्तरी । चतुर्विंशतिसंख्याकारसार्थस्तत्र स्वरान्तरे उभयोः करयोरेते व्यापारास्तु त्रयोदश । एतदष्टष्टभेदैन त्रिस्थायिध्वनिभेदतः । तत्र तन्त्रीवतुऽर्षि स्थनं घण्णवतिकुटम् | एते व्यापाराः केवलमेकतन्त्रीवीणायां प्रसिद्ध इत्यस्यामेवो द्वात्रिंशत्क्षमधिकं लीनं ततैघ सारिषु। दाहृताः दृऋणज्ञः षड्जर्षेभगधमध्यपञ्चमधताः । वीणाहस्यम् निषादश्रेयकी कमीi»थेगतः स्वः लघुः प्रन्थः। केवलं रेखाम्ररीत्य रागस्थानानि निर्मीयन्ते।। तन्त्रीनादतु षङ्जः स्थानेषु ऋषभादिकाः । अद्यतनफलररागप्रस्थानमस्र दीयते । ऋषभरिस्त्रविधं प्रोक्तं द्विचतुष्षटुतिक्रमात् । गान्धारेऽर्षि विधा शुद्धान्तरसाधारणक्रमात् ।। परमेश्वरसृतम् । परिच्छेदत्रयवत् । अत्र पञ्चदशमेल चतुश्चत्वृषभे शुद्धः षट्रच्छुतावन्तरः स्थितः । विचार्यते रागाणां अद्यतनफलवदनप्रकारे निरूपितः। ॐः साधारणाख्यगान्धाः पृथगात्मतया स्थितः १७००