पृष्ठम्:भरतकोशः-२.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२९ स्थादच्युतश्रीरघुनाथभूपमेलख्यवीणा कथिता तृतीया । वीणायां शमकानां तु भेदो दशविधमातः! तिस्रोऽपि वीणाः प्रतिपादयानो यथाक्रजं व्रणिकनोधत्तेः । दोन्मुआनेछु तर्जन्या स्तम्भेन संध्यभोल अबई प्रहसं मध्यमेकदनं बिंदु तते वीणाद्विके वीणः पिनाकी लिीमुखाः । सय्यसोद्बनेऽप्येवमेझस्थतापसर्पणम् पिनाकी सधनुस्तुम्बा किलर्यो द्वित्रितुम्बलाः ॥ सिंहावलोकनं नाम तद्देववरोहणे । वीणासु देववीणाञ्च विज्ञेया नाद्पूरिता क्षिप्रापसर्पणं जात्रारोहे शोभने स्फुटम् शिवस्य वीणाऽनालवी सरस्व्न्यास्तु कछपी अवरोहमुपसर्पस्तु विंटरल्युज्यते तथा। विश्वबसोधे बृहती-महती नारदस्य च । तन्नयां तु मध्यभाद्रपा फोदो नोकुवेंदुध चेत्। कुलावत तुम्बुस्तु गणन च प्रभावती । स ए चेढास्फोटः पशु पटुरवो भवेत् । तथा कोशवती वीणा विपी कण्ठकूणिका। आरिकारभेदात्र स्थाने सहयपकर्षणम् । बलकी ब्रह्मवीणेति वीणाभेदा अनेकज्ञः । । स्थाने तु गमकं नाम तन्नीझषः पुनः पुन । एकतन्त्री द्विती च म्रितन्त्री सप्रतन्त्रिका । स्फुरितं अङ्गनीस्तम्भो मध्यमोत्झवतं तदा। एकविंशतितन्त्री चेत्युतमा मध्यमाऽपरा । किझिल मध्यमकोदो होन्नुनोक्तूभयेपनः भजते सर्ववीणासु एकतन्त्री प्रधानताम् । इत्येवं तु चमक रागलपे प्रर्तते । तनं तत्र विशेषज्ञ कल्पनीयमुञ्चद्विभिः। तालथापनम् (आधुनिझायां वीणायाम् भ्रक्रमस्या 'हे ड्युअवरोहणम् |} तर्जन्या स्फोटनं सर्वेश्वरेषु परिकल्पितम् कक्ष चितल गगणां वक्रनाभ गतिर्यथा । ऊर्वं पूर्वमधः पश्चादियेत्रक्रमशो भवेत् । कङ्किरस्नमुपक्रम्य तद्दूतीर्थे प्रख्य च निष्टास्फोंटनख्यातरोटस व्रतबोधकः । पुनश्च प्रथमं प्रश्न तृतीयमनुधावति प्रवर्तते च तालादावित्येवं प्रोक्षणम् । श्रुतिरित्युच्यते भेलस्वन्यतन्वी स्वरान्तरे भूथविषुटे सप्तचतुर्दशद्दठे ध्वे। युक्तं नाम दृढस्पर्शः किञ्चित्कर्षणपूर्वक आदवष्टचतुर्वेके मडै झम्पे कळा दश । नास्यधस्ताडने स्फोट अथ्र्वरफोटानुगो भवेत् । -स्वरथानने क्षिप्रं स्फोटद्वयं झम्यद्भुताऽनुतबोधकम् ॥ म्बर हेतुभूताया। वीणायाश्चक्षुधरवतः। संयुक्ताक्षरकाले समयमङ्कलिताडनम् । तत्र त्रिबेधार्थ स्थानलक्षणमुच्यते । एकस्तरस्य द्विादौ तत्तत्संख्यं स्वताडनम् ॥ परमेश्वरः ध्वन्यवच्छिन्नवीणया मध्ये तारकसैस्थितः। उभयेऽघनेर्मध्ये मध्यमं क्षरमाचरेत्। अलिचमः तर्जन्या स्फेटनं सर्वद्वारेषु परिकल्पितम् त्रिभागात्मकंवीणायां पञ्चमः स्यात्तदग्रिमे । पूर्वमधः पश्वादित्येव क्रमशो भवेत् घजङ्गमयोर्मध्ये गान्धारस्य स्थितिर्भवेत् । कनिष्ठाफट्ना ख्यातः स्फोदरसद्रतबोधक्रः । सपयोः पूर्वभागे च स्थापनीयेऽथ रिश्नः। सषयोर्मध्यदेशे तु धैवतै स्वरमाचरेत्। प्रवर्तते च ताळादावित्येवं स्फोटलक्षणम्। संत्रांशद्वयसंत्यागान्निषादस्य स्थितिर्भवेत्। धूचे व त्रिपुटै सप्त चतुर्दश हठे ध्रुवे आदांत्रष्ट चतुत्वेके म झम्पे कला दल अथ विकृतस्वराणां स्थानानि नास्त्यधताडने फोट ऊर्वष्फोटानुगो भवेत् । भागत्रयान्विते मध्ये मेरो रिषभसंज्ञिता। क्षिी स्फोटद्वयं झम्पे बृतानुभृतयोघकम्। भागद्वयोत्तरं मेरोः कुर्यामरिस्थम्। संयुक्ताक्षरकाल तु मध्यमङ् लिसाडनम्। मेरुधैवतयोर्मध्ये तीघ्रगान्धारमाचरेत्। एकस्वरस्य द्वित्वादै तत्तत्संख्ये स्वताडनम् | भागत्रयविशिष्टेऽस्मिस्तत्रगान्धारषड्जयेः ।।