पृष्ठम्:भरतकोशः-२.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२८ न्युः त्रितन्त्रीमन्नितयास्या चिल सप्तभिरेव च एकविंशतितन्त्रीभिः मझवीणा: प्रीतिंe विपी नवभिः ख्याता रम्या स्यान्मत्तङ्गि । सप्ततन्त्री भवेक्षिा नवतन्त्री विपश्रिया । नत्रीणामेकविंशत्या स्थानत्रयविभूषिता । स्की षड्गुणा चैव तथा धूसरेकेति च। श्रीक: द्वितन्त्रीकास्तु विज्ञेया अळातृपाङ्गसंज्ञताः । (किन्नरी, पिनाकी सारखी इत्याद्भेदाः) वीणाशब्देन स्वरमण्डलापरनाम्नी मत्तकोकिळावीणोः। एकविंशतितन्त्रीिकां नारदो ऽयदयन्मुनिः। वीणप्रण: चियां मतङ्गः पीतश्व विषीमिति तद्यथा | कत्रच बीडछाडः छन्दो धारा च कौङ्कटी । श्रिामऊरसंबभिस्तन्त्रीभिर्महतीति (२१) या कालो हफीफेति त्रिरपो वणिर्यलिः । नारदो वादस्तस्या लाप दिवि विश्रुतः । वयणिः कोमलतीषिशोषिर्षरितपूरितौ । अस % स्त्रय प्रामाः समुद्रसप्त स्वरा अपि तुहरः प्रहरणः प्राणाद्य वैदिक मताः । प्रति प्रतिपामं मूर्छनास्वेकविंशति तानास्वेकोनपञ्चाशद्भतािसाप्तमिः स्वरैः वीणाभेदाः चित्रोत सप्ततन्त्रीभिः वक्तिसहस्राभ्फुटान् ॥ वाटं नतेति वीण स्यादष्टधा सा निलप्यते । वीण ब्रझवीणा ठीम्बुरं स्तरमण्डलम् । विषी--'मत वे बाकस्तस्यार्जुनिको नाम नापरः । पिनाकी किन्नरी दण्डी रावणस्य करोऽप¢ ॥ स्थातवेंपत्रिकः ख्यातो निर्ममे पुष्कराणि यः । विपकळ्यां नवतन्त्रीषु सप्त तथापरे । विपी वही चित्रा इलिका परिवादिनी । काकल्यन्तरसंस्कौ च द्वौ स्राबिध्यमानि च। शततन्त्री ज्या ज्येष्ठाऽऽउपिनी त्रस तथा ॥ एवं मतङ्गः स्ये शाले प्रोक्तवान् यन्निदर्शनम् । नकुलेबी घोषवती किंनरी मठकोकिळा। आधे द्वादश तन्त्र्यश्च यासां तन्त्र्५इशतं तथा । निश्शवीणा सार कूर्मा. तारसर्वा यझयोगिन्ये वीणा वीणानामिका ? ॥ औदुम्बरीं पिनाकी च ततो रात्रणहतकः । षट्कर्णयदिभिर्भदेततं प्रोक्तं मनीषिभिः । आलावणी द्वीणा किन्नरी स्थुकिम्नरी विपी वल, ज्येष्ठ विशां धृषवती जया । कूर्मावळजूध वीणावा त्रिविधा मता हरितका फुजिका कूर्मी सारी परिवादिनी। विपी वल्लकीमत्तकोलैिन्द्री सरस्वती ॥ त्रिसनी शततन्त्री च नकुलैरी च कर्तरी ? ॥ गान्धर्वी नदिका सप्त चक्रातन्त्र्यः कला नव । औदुम्बरी पिनाकी) व निबद्धः पुष्कलतथा । संत्रादिनी वितन्त्री च किन्नरी परिवादिनी । तथा रावणहस्तश्च रुद्रोऽथ स्वरमण्डलः | वध्रासक्ता पल कूमः कपिठ मधुस्यन्दी घोणेत्यादि ततं भवेत् । विताने नकुलश्चेति द्विधावूः प्रकीर्तित। सिद्धेj घटना लेके पारम्पर्योपदेशतः । त्रितविक विशोकंति चैश्वी परिवादिनी । मशिवागमाद्देया यथागमनिदर्शनम् । नान्य: रागांस्तु मेय्प्रभवांस्तु ततद्भागप्रसन्नेऽपि निहपयामः । निरूपितानामपि मेळानां फुट्टा विपच्यां भवति प्रतीतिः॥ मनभिश्च भवेच्चित्रा विपक्षी नवभिस्तथा। भरतः नियते तेन तथाऽत्र वीणा सा चापि वीणा विविधा विभाति। वश्रादिमा स्यात्कल शुद्धमेळवीण च सा सर्वजनैकहा एकविंशतितन्त्रीभिः मंहती नारीति च नान्योदाहृतम् ततो द्वितीयं खलु मध्यमेलबीणा च सा सर्व जगत्प्रसिद्ध सन्