पृष्ठम्:भरतकोशः-२.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२६ सामरः श्रुत्वा वैचित्र्यतः कापि विश्रान्ति रचस्वरे । अकृतार्थेनोद्भवोऽर्थविशेषे विस्मयः। यथा-दोर्दण्ड इति। असौ विस्तारको नाम धतुरित्यपरे जगुः । कुम् दोर्दण्ड इति कृत्यारावणे खुलपत्यङ्गं रावणवाक्यम्। अयं धातुरलङ्कारशब्दवाच्यतामपि भजते इति साङ्गदैवः। चपलधौ विध्य.पूर्वकल्पना नृणाम् । विस्तारजः-धातुः अहो वस्वेतदिति यो भावो विस्मय एव सः॥ भाव ववेकः बिस्तीर्णनादभेदवाद्विस्तासे धातुरुच्यते । अहारळाघवकृत्वा स्वरानेकीकृतानेव ॥ वैचित्रयास्कापि विश्रान्तस्रो विस्तारजो भवेत् । विस्मयेनाम सायेन्द्रजाळ मानुष्यक्रमोंतिशयचिन्नपुस्तशैल्प एकविस्तारसंॐ तमपरे सूर्ये जगुः । विषातिशयादिमिरुरपद्यते । तस्य नयनविस्तारानिमेषप्रेक्षित भूझेपरोमहर्षणशिरःकम्पसधुवदादयोऽनुभावाः । विस्तारि-दर्शनम् फर्मातिशयनिर्मुक्तो विस्मयो हर्षसंभवः। सिद्धिस्थाने स्वसौ साध्यः अहर्षपुछकादिभिः । अग्रिटो येन विंषयः तद्विस्तरीति कथ्यते विस्तारिणी-धृतिः अहो धन्योऽस्मि सुकृती संपदो में तु मे चलाः । निषादम्य प्रथमा श्रुतिः । इति स्मेरमुखो नित्यं नरो भजति विस्मितः । वेस्तीर्णः वर्णालंकारः (अवरोही) भावविवेकः नी ध प म ग री सा। -(आरोही) प्रयत्नेन विना यस्याचितस्यान्यप्रसक्ततः । स्वरादारोहणं यत्र मूर्छनादेर्भवेत्क्रमात् । स विस्मितोऽद्भते कार्यः चिन्भाविस्मयोरपि । विलम्बिभिः स्वैरैर्दिर्युः ते विस्तीर्णगुदीरयेत्। अशोदः सा ग म प ध नी इति चिस्तीर्णः । विसिता-दृष्टिः डितमण्डली अभ्य तारकामनपुटद्वन्द्वविकासिनी । समा दृष्टिसमाख्याता विस्मयं विस्मिताभिधा ॥ स्थित्वा थिवादिनश्चेरवान् भूर्छनारोहणान् क्रमात्। सोमेश्वरः तरीकृत्य स्वरान्सर्वान्विस्तीर्णं निरणायि सः॥ वित्तंभः-संगीत क़राङ्गम् अगद्ध परिचयाभ्यासरसध्वसाधुपगमो विखंभः। विसथा-श्रुतिः भोजः तार्थेषतस्य प्रथमा श्रुतिः। यद्यस्सचिते स्फुरति तत्तत्परिचितान्प्रति । पादेवं निश्शेषं बोधयन्भाव विनैभ इति कीर्तितः । भावनिवेः विस्फारितम्-दर्शनञ्च विस्फारितं तु विज्ञेयं विकुरतरमयतम । विंनभणं-- संगीत धुकराङ्गम् = समागतायाः संप्रयोगार्थं प्रश्वासनापूर्वी विनंभणम् विद्युठा-श्रुतिः हारनिषादस्य प्रथमा श्रुतिः। विहाघिषशृम्भितम्-नृत्तकण पातः गार्डे थानकं इल्लौ पताकौ पुरतो गतौ। विस्मयः-शिल्पकाङ्गम् प्रक्षिप्तं तु शिरोदृष्टिलोकाखमायया। मयैव कुलपत्यङ्ग शोधण्श्वः क्रुत विस्मयः । अकुलित भने विगाधिपतृम्भितम् ॥