पृष्ठम्:भरतकोशः-२.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२४ विष्कभितमे यभिचारिभावः विष्कम्भ., शुद्धस्संकीर्ण इति । शुद्धस्संस्कृतभाषी । यथा-सौदा मनी सलतीमाधवे। नीचेनानुगतस्तथाविधसंकीर्णः यथा $(ग़निस्तरणदैवव्यापत्तिसमुत्थः । अनुभावस्तु सद्दयान्वे सागरः षणोपायचिन्तनसाहस्रिणतवैमनस्यनिश्वसितादय रामानन्दे क्षपणकपलिकं ।। उभभध्य मानाम् । नीचानां तु परिधावनालोकनमुखाशोषणस्रबपरिलेहन" विष्कम्भधार-भङ्गताल निद्रानिश्वसितध्यानादयः छठ्ध गुरुरन्ते च धीश त्रिष्कम्भज मत नयः विषादकश्यतेऽस्माभिः सत्त्वस्यैवेह संक्षयः प्रारब्धचतुभङ्ग (देरुत्पत्तिसस्य दृश्यते । निश्वसच्छूसवन्नापसहायान्वेषणादयः ।। विष्कम्भा-अवनद्धे जातिः गुरुयुग्मं लघुयुग्मं गुरुयुग्मं तोटकं तथा। चाश्रम् । नित्यं यन्न तु च त्रिष्कम्भा नाम सा जातिः । सवेश्वर विष्कम्भम्--करणम् सख्यं सूचीमुदै नृत्तहस्तोपगमपूर्वगम् । वामे वक्षस्थिई ध्यात्तद्दिनेद्विनिवृतः । एवमङ्गान्तरे भूयः सूचीपोऽलपढ्वः ।। निकुट्टिते दक्षिणः स्याकरो वा यथा पुरा। इत्थं मुहुः क्रिया यत्र तद्विष्कम्भं प्रकीर्तितम् । या तोटकेन विद्ध। गुरुलघुगुरुयुगळबद्धबन्ध बा। विष्कम्भतेति विद्यात्तां विद्धां भामजातिं तु ।। रैवरितगतावणिं राज्ञामुत्तमनायकरत या भवेन्नियता । विष्कम्भो माधुर्य या विष्कम्भतेति सा जातिः नान्यः अत्र गुरुयुग्मं लघुयुग्मं गुरुलघुयुग्मं च तोटकमथान्यत” इति भरतग्रन्थपठो नान्येन नोदाहृतः । स एव समञ्जसः स्यात् । ज्यायनः विष्करंभः-अङ्गहरः निकुङ्कनिकुञ्चिताग्नितेरूख़त्तार्घनिकुंटुकभुजङ्गत्रसतभ्रमर करिषस्तकदिछिन्नानां नवानां करणानां प्रयोगे विष्कम्भाङ्गहरः. -पुष्कराचे जातिः गुरुयुग्मं लघुयुग्मं गुरुयुग्मे तोटकं तथा वापि । नित्यं यत्र तु वधे विषक्रस्भा नाम सा जातिः । अभिनघ्रपट अथापक्षेपकः गुरुयुग्मं लघुयुग्मं गुरुलघुयुग्मं तथैव वाचूं चेत् । या गतिप्रचारे विष्कम्भानाम जातिरियम् । वृक्षवर्तष्यमाणानां कथांशानां निदर्शकः संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः । विष्कम्भाख्या जातिः ष्ठङ्कारे चोत्तभत्रीणाम्” इति प्राचीन अस संक्षेपशब्दो यः स प्रयोजनवाचकः द्विधा भवेत्स विष्कम्भः शुद्धरसीर्ण इत्यपि । शुद्धोनेकैरनैकेन मध्यपात्रेण योजितः । विष्कम्भापसृतः-अङ्गहारः नीचमध्धमपात्रेण सीर्णस्तादृशेन च ।। निकुंटुकार्धनिकुङ्कभुजङ्गत्रासितभुजङ्गत्त्रस्तरचिताक्षिप्तोरोम ण्डलटिछिन्नानां सप्तानां करणानां प्रयोगे विष्कम्भापर्स अङ्कान्तरे सुखें व प्रकरणमाश्रित्य नाटकं वापि । विष्कम्भकस्तु नियतः कर्तव्यो मध्यमैरधमैः॥ शारदातनयः विकम्भितम्-थानकम् प्रकरणनाटकयोर्विष्कम्भ इत्याह चारायणः। प्रवेशकथनीय ऊरू भुजद्वयाल्टैि अबू विस्तारिताङ्कितौ । एव विष्कम्भः। परमियोस्तु विशेषः । कुतोऽपि स्वेच्छया प्राप्तः नेत्रे निमीलिते न्यस्तं विधुकं जातुमूर्धनि। संषज्ञो नोभयोरषि। विष्कम्भकरसविज्ञेयः कथार्थस्यापि सूचकः। यन्न विकम्भितख्ये तत् स्थानकं परिकीर्तितं । कुतोऽपि हेतोः स्वयमेवागतः नायकतद्विपक्षयोरपि न प्रतिबद्धः एतदेवापरे शङ्करंवहित्थसभख्षया । इषद्विष्कम्भेन विष्कम्भक उच्यते यथा-नागवर्माद्वै यज्ञसोमः । एतस्य विनियोगस्तु योगध्यानादिषु स्मृतः ॥ कुलपतिरेव न केवलमहमपि हर्षाक्षीभूतः ’ इति । द्विविधो