पृष्ठम्:भरतकोशः-२.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३३ विवादः भ नमः कर्तर्योरुभयेषतात्क्रमाद्विषमकर्तरी । विषमा-अन्ते ज्ञानं टिरि टिरि थों दिमिदष्टिरि दिरं गिव । घं तां में तां छे तां दीर्घतैरक्षरः कृत या घ। भः राझां स्वभावगभते सा विधम नामतो शतिः । विषमकुम्भकः--देशतालः गत्रयं मोनदौ पश्च ताले विद्यमकुम्भके दीर्घषा गुरुलघुयुमपि ध स्वभावगतौ । 21ी मात्राः तालप्रसारः राज्ञां प्रयोगधुझावैज्ञेया विषमेत नामतो जातिः । विषमगलित-मात्राभृतम् विषम-एकश्वतुमकः ज चतुर्मात्रिक एक ग. -पुष्कराचे आर्तिः समा-द्वौ चतुर्मात्रिौ य ग. - । आँत केंत हन द्वीर्विह्नेरसँगैः कृत या च । राज्ञां भ्त्रभावगमनेन सा बिष नमतां जातिः । विषमगोलकफला -ग, अभिनवगुप्तपाई नीद्वयं यत्र परस्परेण क्षिप्तं हि वे गोलज्ञपञ्चकं च । चैतां क्रुत केंलां एभियन्वक्षरैस्समायुळा अश्रोसितं यत्र दधति चास्या करद्वयेनासमुगोळकेति ॥ जातिदंशानुरुपा राज्ञां कार्या विततायाम् ।। नेपालमाBः (भरत:) वेपमग्रहकला--फलाया। विषमाक्षरी-चतुष्पदानीतम् जानुद्वयकौ विनिवेश्य कांस्य विषमक्षत्र च पदैर्वणैश्च ताडङ्कः । पात्रं दधाना शिरसा सत्रयम् ।। लघुताहैश्च विषमैर्विज्ञेया विषमाक्षा । पृथपृथक् गुलञ्चक्रलीलां कुर्याकराभ्यां विषमरुहेयम् विषाद"--चित्राभिनयः | नेत्रस्थाने तु हंसयिं बध्वा तु तद्नन्तरम् । विपभपाणिः-हत्तपाठः पाइर्वभागे पताकौ तु चलितौ तु विलोकने व्यत्ययेन व्याधूतयोः करयोरुभयोः क्रमात्। नेत्रस्थाने मयूरं दु निश्वासोछवासपूर्वकम् । साष्टाङ्गलिघातेन भवेद्विषसपाणिकः । मुखें चल्त्रमनोति ह्यधमे तु विषादके । दां दां गिड गिड द . विनयः विषमशेखरः-देशीतालः प्रारब्धकार्यानिर्वाइदिष्ठापतेर्निपत्तिः सगणो नगणद्वन्द्वं गुरूश्वश्च द्रुतद्रयम् । अपराधपरिज्ञानानुतापतु ये भवेत् । लघुर्गुरुश्च कर्तव्यस्ताले विषमशेखरे ॥ विषाद इति विख्यातो भरतागमवेदिभिः। 164 मादाः स विषास्रिधा ज्येष्ठमध्यमाधमसंश्रयात् ।। विषमसञ्चरः-पादचारः पाश्र्वभागे तु सूची स्यादन्यार्थस्य निरूपणे । पतकाधीः पुरोभगे सिलिंतस्तु सहायके ।। वेष्टयित्वा दक्षिणेन वामें वमेन दक्षिणम्। क्रमेण पादं विन्यत्य भवेद्विषमसञ्चरः। इंसारयतु पुरोभागे चलितोऽन्वेषणे भवेत्। नाट्यदर्पणे इहुनुले पताकतु चिन्तार्थस्य निरूपणे । चरणस्यैकदेशस्य गतिवैिषमसञ्चरः । हृदि स्थाने तु सुकुलं पुरोभागे तु कर्तरी । हरिंपाळः बालितोरसाइथे तु दर्शयेद्वकोविदः विषमरुचि-देशीस्थानम् नेत्रान्ते बाणहस्तं तु दुःखभावनिरूपणे। समसूचिगौ पीनें पुरः पश्वत्प्रसारितौ । मुखस्थाने तु मुकुलं पाश्र्वभागे पताककम्। युगपञ्चन्न कथितं स्थानं विषमचि तत्।। चालयेस् आनन्ये तु तत्तद्भवानुसारतः ।