पृष्ठम्:भरतकोशः-२.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बिमिनी ६१८ विलीनः विलम्विनी-मेलरागः (कमवर्धिनी मेलजन्यः) (आ) स भ ग म प नि ध नि स ( अष) स नि ध नि प म ग स रसबन्धव्यपेक्षयैब बिलासो निवेशनीय इति ध्वनिकारः। इदं रतिप्रहणं पुमर्थोपयोगि स्थायिभावोपलक्षणं लपकेषु आस्था रूपेणोत्साहं घटयति। लस श्लेषणेऽपि पठ्यते । अभिनयः लभङ्गः विलम्भः-प्रबन्धः छम्भकलक्षणे द्रष्टव्यम्, विलासो गमनादि चेष्टाऽऽशिष्टाङ्गयु कृता । विलम्भः धीरसञ्चारिणी दृष्टिः गतिश्च वृषभाञ्चिता । । स्मितं दन्तप्रभालक्ष्यं विलास इति कीर्तितः ।। अतालाछापयुक्तः प्रा ध्रुवा भोगे च तालयुक् । विश्वम्भकः परिज्ञेयो. धुबभ्यासेन संयुतः ।। स्थानासनशयनाना हस्तध्रनेत्रकर्मणां चैव । पदैर्नानाविधैर्यस्यादेर्गते पुनः पुनः। उत्पद्यते विशेषो यः लिट्स तु विलासः स्यात् । उद्वाहे धुवे बापि द्वयोर्वा भोगवर्जितः ।। उपलम्भ इति प्रोक्तः जगन्नयः नेत्रञ्चवर्षाणीनां पादयोश्च विशेषतः । विलापः-शिल्पकलम् यसंविछसनं सद्भिर्विचसस्स उदीरितः॥ शोकसमुत्थमपदि परिदेवनं विलापः। यथा- कृत्यारावणे कुम्भः ढञ्यके स्थानासनगमनानां नेत्रफूचक्कमेणां चैव । " वैदेहि देहि कुपिते दयितस्य वाचं’ इत्यादि । उत्पद्यते विशेषो यः श्लिष्टस्स तु विळासः स्यात् । सागरः भरतः विरहावस्था प्रियोपगमने यथाभासनगमनविशेकिरेषु विकारोऽस्मा इह स्थित इहसीन इह चोपगतो मया। त्कोधस्मितचमत्कृतेर्मुखस्य विकूणनं स विलासः ॥ इति तैस्तैर्विलपितैर्विलापं संप्रयोजयेत्। उद्विग्नास्यर्थमौत्सुक्याद्धृत्या च विज्ञपिनी ।। यो वल्लभासनगतं विकारो गयसनस्थानविलेकनेषु । ततस्ततश्व भ्रमति विलापस्थानमाश्रिताः । वृथा स्मितक्रोधचमत्कृतिश्व विकूणनं चाऽऽस्यगतं विलासः। अतः आस्यगतं विकूणनं मुखसङ्कोचनम् । प्रश्नश्रीः खलितजातिनाटके प्रथमा सन्धिः नेत्रर्भावकर्मणां विशेषेण लसने बिलसः । यथा-सभ्रवि शारदातनय. लसमथ (मलतीमाधवे ।१. २८) प्रतिमुखसन्ध्यम् रयुत्कर्षो विलासः स्यादङ्गिके वऽथ मानसः । सर्वेश्वरः विलासिनी--आकृते माववृत्तम् षट् चतुर्मात्रकः एकः पञ्चमत्रिकः गः समीहा रतिभोगार्था विलास इति संज्ञितः। विरहाङ्कः सागरः विरहाः रतिलक्षणस्य भावस्य हेतुभूतो ये भोगो विषयः प्रमदा पुरुषो ौ पञ्चमात्रिकौ तयोरन्यो गुरुः या तदर्था या समीक्षा स बिलासः । कामफलेषु रूपकेषु प्रतिमुख ः । एष ह्यस्याफलरवेन रतिरूपेण भाव्यम् । यथा -शाकुन्तले-कामं विलीनः -श्वासः प्रियेति राजवाक्यम् । वेणीसंहारे भानुमत्या सह दुर्योधनदर्शतो ीनस्यन्मूर्छिते मरुन । बिलासः तादृशेऽवसरेऽनुचित इति चिरंतनाः।