पृष्ठम्:भरतकोशः-२.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ०३ विक्रान्तवः मध्यमोऽपि भवेद्वैधग्तरसाधारणश्रयात्। गान्धरस्यान्तवं तु हंत रथ * गान्धार्यतव्रन राः द वर्छन भन्नः साधारण्ये तु गधरः श्रुतिमां हरेश्चदा। पञ्चमस्त्वतिक्षमस्य तदाऽन्ये में द्विौ सुतः । पञ्चम मध्यमम्भे tश्रुतछुत म् वैयतेन गृहीतायसन्निभः श्रुतं पुनः ।। अध्यक्षधरः रzय तीक्ष्णमक्षयमगाधरः षभस्य रौद्यो छुट्टी मन्ये तीशता । तेधार्या शुद्धगान्धारर्षभः । वशिकाओं दीक्षांशगथरर्षभः अभरि 0धं तीक्ष्णतरगन्धा- रर्थभः श्रीस्यां दीप्तमगाधरर्षभः। सस्मार्जय शुद्धगन्ध रर्षभः। क्षितौ तं मध्यमगन्धरर्षभः । , मध्यमस्य धृतिं प्राप्य साधारण्धे चतुःश्रुतिः। धैवतो मध्यमग्रामे चिकृतः स्त्रचतुःश्रुतिः । विकृतिच्छन्दोवृत्तानि हेया शतसहस्राणामशीतिभ्यधिका बुधैः। अष्टाशीतिसहस्राणि वृत्तानां श्ष्ट शतानि च। अग्नौ चैव तु वृत्तानि विद्ध्वां गदितानि तु । अत: साधारण्ये कैशिके तु निषादः त्रिश्रुतिर्भवेत् । काकलीवे पुनः स स्याञ्चतुःश्रुतिरिति द्विधा । षड्जे द्वौ ऋषभे चैको गमपेषु द्वयं द्वयम् । एको धे नौ द्विकं भेदाः द्वादशेमे प्रकीर्तिताः । A ९ विकृष्टम्--गतगुणः स्रैरुतरैर्युक्तं प्रयोगैर्बहुलीकृतम् । विकृष्टं नाम तीतं तत्तद्देषां मनोदम् । कुम्भीः -अनृपसहमतं अदुषभस्यज्य रजन्यां श्रुतं ऋषभोऽस्ति तदा मृदुः । यदा विकृष्टं तच्छून्यमेव यदाकाशावलोकनम् । द्यावत्यां तदा तीः। गान्धारस्थ-यदा रौद्रयां श्रुतैौ गःधारोऽस्ति तदा मृदुः । विकृष्टा---मृदङ्गवादनमार्गः रजन्यां श्रुतं आतिमन्दः। रतिकाय अतिंमन्दः । विकृष्टाऽङ्गुलिमूलतः मध्यमस्थ--यदा प्रीतौ श्रुतं मध्यमेऽस्ति तदा भूदुः। प्रसी -नासिक। द्न्यां अतिमन्दं । वङ्गिकणं मन्दः । क्रोधाय शुद्धगमध्यसः। अयुस्कुलपुत्र सासा विशुद्ध भीतिरोषयोः । रौद्रयां मन्दगमध्यम। रतैिकायां शुद्वर्षभमध्यमःइति षड्भेदाः आतौं तदोर्वश्वासे च तीव्रगन्धे वाहृता ॥ पञ्चमस्य–सर्दीपिन्यां श्रुतौ पञ्चमो दीप्त धैवतस्य--रोहिण्यां श्रुतौ वैवतो मृदु। मदन्यां मन्दः । कोपे हर्षे च कामे च बहुलोचथ्स इष्यते । आलापिन्यां शुद्धपञ्चमधैवतः । निषादस्थ-उग्रायां निषादो । शुद्धः विकोशा-दृष्टिः धृतौ मन्दःरम्यायां श्रुतै । रोहिण्यं श्रुतं मध्यमधैवतनिषादसंज्ञः । मदन्त्यां श्रुतावति विकासितपुटद्वन्द्वा निमेषपरिवर्जिता चल्ला विकेशा स्याद्विशोकेऽमर्षगर्वयोः ।। यदा निषादः तीनायां धिनस्तदा तीक्ष्णः । कुमुद्वत्यां तीक्ष्ण- | उप्रदर्शनाविज्ञानक्रोधेषु नगर्वयोः। अशोक स तीक्ष्णः। ओमिण्यां धैवतः शुद्धनिषादधैवतनामा भवति । ' या तीनयां श्रुतौ धैवतः स्यात्तदा तीव्रनिषाधदैवतः । यदा विक्रान्तथमकम्-अलङ्कारः कुमुद्वत्यां धैवतोऽति तदातितीक्ष्णः । क्षियों श्रुतौ मध्यमो 'एकैकं पादमुत्क्रम्य द्वौ पादौ सदृशो यदा। यदा स्यात्सदा तीक्ष्णः। रक्तोय मध्यमः अतितीक्ष्णः । सन्दी- विलन्तयमकं नाभ– पियां मध्यमः तीक्ष्णतमः। यदा वञ्जिकाय घृतौ गान्धारः (म) स पूर्वं वारणो भूत्वा द्विष्टङ्ग इव पर्वतः। तदा तीक्ष्णः । यदा प्रसारिण्यां तदा तीक्ष्णतरः। प्रीतें तीक्ष्ण अभवदन्तवैकल्याङ्किङ्ग इव पर्वतः । वमः। सम्मार्जन्यां शुद्धमध्यमगान्धारसंज्ञो भवति क्षियों तीक्ष्ण- | भरd>