पृष्ठम्:भरतकोशः-२.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०२ बिसे—दशनम् अपसव्यार्धचन्द्रस्याद्दमस्स्यादल्पकः पादो विषमसञ्चारो चिह्नस्य द्वितीयके । नन्दीश्वरः विकासि यातिशयाद्विासितपुटं भवेत्। विकासि तत्तद्विषयविशेषमवगाहते । निकासी-अधरः ऊध्र्वपक्तिस्थदन्तानां विकसी दर्शनाद्भवेत् प्रियसन्दर्शने हासे प्रयोगस्तस्य वर्धते । सोमेश्वरः किञ्चिलक्ष्योर्यदन्तो यः स विकासी स्तेि मतः। साधारणविधानेन सर्वधा। द्विश्रुती समौ । च्युताच्युततया ठूध विकृतिर्विकृतौ च तौ । च्युताच्युतविभेदः स्यादेकद्विश्रुतिमोक्षणात्। षड्ज्ञकश्रुतिसंसर्गान्निषादो विकृतिर्भवेत् । तच्छुतिद्वयसंयोगान्निषादः ककीमतः। एवमेव तु गान्धारे र्मध्यमश्रुढिसङ्गतः। एकश्रुतिर्यकारी स्याद्विश्रुतिरन्तराह्वयः। च्युतषजच्युतेरेवमृषभः स्याद्विकारवान् । पञ्चमो मध्यमग्रामे विकृतस्त्रिभृतिद्वयात्। सदैवमध्यमग्रामे बैचसः स्याचतुशृतिः एवं स्वरविकारः स्युः द्वादशान्यधृतिश्रयान् ॥ विकृणितम्-दर्शनम् यत्र भागत्रये पूर्वं दृष्टे सङ्कोचनं भवेत् । विकासश्चरमे भागे तद्विकूणितमुच्यते। विकृणिता-नासिका नासा सङ्कचिता या स्यात्सो धीरैर्विकृणिता आयें हास्ये जुगुप्सायामसूयायामपि स्मृता । विकृत–अनुभावः विहृतमित्यन्ये पठन्ति वचसा प्राप्तकालेऽपि चोत्तरं नाभिधीयते । क्रियया यदनुष्ठानं बिकृतं तदुदाहृतम् । विकृतास्तु स्वराः पचेत्यस्माभिरवधार्यते रत्नाकरे तु निःशङ्को विकृतान् द्वादश स्वरान् । अभूत्रीकेचन पुनः सप्ताहुर्वीिकृतवान् । खराः पीव विकृत इति राद्धान्तितं मया। साधारणश्च गान्धारो गन्धारश्वन्तराभिधः । द्वौ तौ च मध्यमक्षेत्रसंभूतौ विकृतस्वरौ । वरालीमध्यमश्चैक’ पञ्चमक्षेत्रसंभवः । पत्रक्षेत्रसमुद्भतौ कैशिकीकाकलीश्वरौ। एवमेते स्वराः पञ्ड् विकृता इति निर्णयः॥ कुम्भः प्राप्तावपि च वचसां क्रियते यदभाषणम्। ह्रिया धीभिर्धातास्वभावतो वाप्येतत्समुदाहृतम् । वक्तव्य समयेऽपि वचसानभिभाष्य क्रियानुष्ठानं विहृतम्। यूयॉ –पत्युशिरश्चन्द्रकलामनेनं–(कुम) वाच्यानामर्थानां ज्ञानेऽपि यद्भाषणं तद्विकृतम्। F अन्न इनेऽपि सति लजभराभाषणम्। अथवा अस्य योषिद्भिरकथनम्। अथवा यौवनविकारास्वभावादन्यथाकथ नम् । तदिदं वात्स्यायनशिणिशाक्यानां मतत्रयेऽपि सर्वे तद्यथऽद् द्विधा षड्जः च्युताच्युतविभेदतः। चेन्निषादोऽस्य श्रुतिमाद्यां तथान्तिमाम् ।। ऋषभः स्यात्तथा षड्च्युतरसाधारणे भवेत् । काकत्वे निषादस्य निषादून श्रुतिद्वये । गृहीते द्विश्रुतिः षङ्जो भवेदच्युतसंज्ञकः ऋषभोऽपि यथा पाजीं धृतिमन्यमपाहरेत् । चतुःश्रुतित्वाद्विकृतः साधारणविधौं वथा। खाधार ये त्रिश्रुतिः स्यान्मध्यमस्य धृतिर्भवेत् । विकृतः-अन्नहारः अरालो दक्षिणो हस्तो वामस्याच्छिखः करः। पादौ चङ्क्रमणाभिख्यौ प्रथमे विकृतस्य तु॥ स्याद्वन्वरश्च गान्धारो मध्यमस्य श्रुतिद्वयम् । चतुःसृविरितिमी नैं भेदौ विकृताविह ।।