पृष्ठम्:भरतकोशः-२.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१ चासः-नादभेदः (अलब्धलक्षणम्) अनेकप्रयोज्य४........धिदैवतः । ज्योतिर्यासः विख्योतिबासःकुमारवास, पक्षवासः वांद्यषाढश्राभिस्यसंख्याह्निकदीरितः । भवनवासः, श्वेतवासःभास्वंस्वासःरुद्धवासः, हरिवासः, दधिवसःदिग्वासःऋषिवासःसिंक्रवासःअधोरवासः निषादशप्रहन्यासः १झेषन्यासभूषितः ब्रह्मवासःत्रिपुरवासःशिवशक्तिंवासःभुवनाधिपतिषासः।। धैवतक्रीनश्च चक्षुषाडवको भनः । इति पारिक्रिसोमनाथेन स्मृताः । अत्र प्रसशब्दः वासेति स्त्रीलिङ्गरूपो वा भवेत् । विक्षेपः--तालचिर्भ विकटं-नृत्तम् वासकसजि.-नायिका दयिते वासके या तु रतिसंभोगच्छस। विकटं रूपवेषादौ वैरूपेण प्रवर्धितम् ॐa मण्डनं कुरुते दृष्टा सा वै वासकसजिका भरतः मणिबन्धपतकः न्याकुञ्चितो विकटः स्मृतः । उचिते वासक इति पूर्वोक्तेन नयेनायातः । स्लालसा- सामि पु बक्रसत्त्वेषु विज्ञेटे नर्तने संथा। विनियोगोऽस्य गदितो नाट्यशास्त्रार्टीको विदैः । वासगृहोपगमनम्–संगीतक़ाराङ्गस् रस्यासप्रवेशः भs: विकथन—लक्षणम् शुणोपेतो वापि कर्मणो वापदानतः। वासवारिधिः--मेलरागः (नटभैरवीमेलजन्य) आत्मलाभपरं वाक्यं विकत्थममिहोच्यते । ( आ ) स रि ग म प ध नि स (अव) स नि ध प म ध म ग र स यथा--वेण्यां सकलस्यादि (५-२४) भीसवाक्यम् । विकलेः अङ्गहारः चासुकिः –देशीताल: हस्तौ तु मुष्टिसंभूतौ पाणिभ्यां च तदग्रतः। बासुकिनेरविष्टः क्षणः ' पार्श्वद्याभ्यामथवा कुट्टनं तृतिमाश्रये ॥ प्रथमे विकस्य तु। वासोपचारः बाणाभिधानहस्तौ तु पादयोः पार्श्वभागतः नायिकायाः समीपे नयकस्थितिः। स्वभावकुट्टनं पश्चात्प्रलेङ्गितदृशा भवेत्। वासोपचारो यश्चैष स रात्रौ परिकीर्तितः। समदृष्टिश्च विज्ञेयो द्वितीये विकलस्य तु । परिपाट्यां फलार्थं वा नवे प्रसव एव वा। दुःखे चैव श्रमोद्दे च षडेते बासकाः स्मृताः। विकल्पिनी-श्रुतिः एषां राज्ञां परिपाटी यथाकल्पितानुपूर्वी। अस्या एकेन वैवसस्त्र द्वितीया श्रुतिः। मिनेन व वारः। फळार्थ इति श्ऋताविति यावत् । नव इति नवत्वे । नवीने इत्यर्थः । प्रसवे वृत्ते चिरविरहखिमा विकसितानन्दः-मेलरागः (वीरशराभरणमेलबन्धः) सुखयितं । दुःखे तदीयबन्धुळ्यापत्य दुःखिता आश्वसनीयेति। (आ) स ग म ध नि प ध न प्रमोद इति तदीयपुत्रोत्सवादौ । वासयति तत्र स्थाने रात्रं इति (अष ) स नि ध प म ग रि ग स . S / S वृथाऽयः--रागः किखर-मुखरागः विस्रो विफासी स्याद्रसे इस्ये मनै स्मृता। विबोधविस्मयोत्साइगर्वेष्वेष नियुज्यते । न्यासांशमहंसप्तमषड्जपन्यासधैवतयुः । व्यकमनोहरताने तूत्तरगान्धारमूर्छनडुकः ।