पृष्ठम्:भरतकोशः-२.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०० अङ्गळक्षणसंयुक्तो विज्ञेयो वंश एव हि । शङ्खण्डिकिनी चैत्र प्रत्यङ्गं परिकीर्तिते । धैवतस्य तृतीय श्रुतिः। वाद्योत्पत्तिः वद्य दक्षाध्वरध्वंसोद्गत्यागाय शम्भुना। चक्रे कौतुकतो नन्दी स्वातितुम्बुरुनारदैः ।। वामोर्चकप्रवृत्ता--अवनद्धे जातिः (एकरूप) वामोर्वक्रप्रवृत्तादैौधे क्षिप्तावसृष्टलययुक्ता । सां करुणरसप्राया जातिः स्यादेकरूपा तु । नान्यः वानरः-स्वरजातिः दीर्घाक्षकयुक्ता करुणरसे स्थितळ्या च या जातिः। तामाह नन्यदेवो वाद्यविधात्रेकरूपेति ।। एकोनचत्वारिंशद्धि स्वरैर्वानर उच्यते औौमपतम् स्थितलयः । विलम्बितलयः वाना-श्रुतिः वाम्य-शिल्पकङ्गम् मन्द्रपत्रमतृतीया श्रुतिः । प्रसादने व्युथानं वाम्यम् । यथा-कुम्भा देवि देवी वामदक्षतिग्धीनम्-चरकः यमदक्षवित्रासितचलकम्य नामान्तरम् । वायुः-नारदीयतानः मध्यमग्रामे वामदक्षविलासित-चालकः ग म प ध नि रि वामदक्षिणयोः पाण्योः यत्र स्वस्तिकयोगतः। लुठनं क्रियते तथै वामदक्षविलासितम् । एतन्नामान्तरेण वामदतिरश्चीनमिति तण्डुना प्रोक्तमिति- गजहस्ते गजमुखमधो वदनतः क्षिपेत् । बाराहस च देवः स्याद्विनियोगस्तु नान्यथा यामधूश्च-भङ्गतालः लधुह्यं द्रुतम् वारिदः--वर्णालङ्कारः गन्यः । सनिनिनि, सधधध, सपपप, सममम, सगगग, सरिरिरि, ५ ० ० ० ० ० वारिधिः –देशीतलः बारिधौ गोलघु दरों ७ । ९१ चामनालङ्कतिव्याख्याकारः-देशीतालः वसनाछटुतिव्याख्याकारे द्विश्युर्द्रतलरे सुराप्लुतगः पूर्वेकं परा मताः (१) ॥ ।s! S S S ।s।ss $ !० (१) गोपतिष्यः वामविद्धपुं-मण्डलम् पादतु दक्षिणस्सूचीं वामोऽपक्रान्तचारिकाम्। दक्षिणेऽङ्घर्दण्डपादां वामसूचीं तथैव च ।। ध्री च ततःकुर्यात् पार्श्वक्रान्तां तु दक्षिणः। कुर्याद्रामेऽह्निसंक्षिप्तमथान्यशरणः पुनः । यार्थम्--करणम् कर्तरी स्वस्तिकौ हस्तौ स्थानकं बर्धमानकम् । जानुनी नमिते किञ्चिन् भूयोभूयः प्रसारिते । भवेतां यत्र करणं तद्वरुणमुदाहृतम् । दण्डपादां तथेद्वत्तां ततोऽविक्षिणेतरः। कुर्यात्सूवीं भ्रमरिकामंजसतां च यथाक्रमम् । पावैक्रान्तां दक्षिणेऽह्निवमोऽतिक्रान्तचारिकाम्। कुरुते यत्र तत्प्रोक्तं वाभिविद्धं विचक्षणः॥ बार्षगण्यः--न्यायप्रविचारः प्रविचरखावतबद्वार्षगण्योऽपि दृश्यताम् । किन्तु इतोद्वेष्टनं द्रु स्कन्धे वक्षसि वा भवेत् । अत्राधिकं स्याद्धमणं पृष्ट्वः फलकस्य तु । अत्र पातः कृपाणस्य क्रियते वक्ष स्थळे ॥