पृष्ठम्:भरतकोशः-२.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वउदासः ५९४ याआधल्यम् यथा- कृत्याराबणे रावणं दृष्टं तेनापि सुए जिताः, यस्तातेन निगृह्य बालक इव-इत्यादि वदतोऽङ्गदस्य जुगुप्साहासविस्मय- रसाः। रावणस्य शो त्रिवःतत्रैव कुस्यारावणे‘ नेणें सीता वनाय कृत्येयं ह्रियते घरा’ इति। ऋषीणां बचनं भात्रिवस्तुनः समुत्थापनम् अभिनयः याकरणम् बाष्करणमिति पाठान्तरं दुष्टम्।। वाचा ताल्वोः सङ्घट्टनं अनुद्रसदृश्यम् वाकराल पुष्कराद्यसंविहितान्यक्षराणि वाकरणानि यथा-शम्बकामदैत्रयोदोरसमे किं स्यादत्र शिशोः कामस्येतेिं इरेः क्रोधः। सीरिणः संभ्रमः शोको यादवानां भयं वसुदेवस्य नानारमयुक्तं बन्धूनां चेष्टितं वस्तूत्थापनम्।। वाकेली-वीथ्यङ्गम् एकद्विप्रतिवचने वालेली स्याप्रयोगेऽस्मिन् । सागरः रामचन्द्रः एकं द्वयोः प्रतिवचनमस्य। द्विग्रहणमनेकोपलक्षणम् । तद् बडहंसः-रागः मुना सर्वप्रश्नोत्तरवर्गः स्वीकृतः। त्रिषड्ज्ञ रिपबर्जस्यात् वङईसस्तु रागजः। नदीनां मेघविगमे का शुभा प्रतिभासते । मदनः बाह्यान्तरा बिजेतव्याः के नाम कृतिनारयः ’ इति । वांशिकगुणाः अभिनय मुस्थानचे मुखरत्वं अङ्गुसरणं द्विधा । अत्र अरय इत्येन रयाभवोऽपरत्र शत्रव इत्येकं प्रतिवचनं । समस्तगमकश्चन रागरागाद्भवेदित एतस्रश्नोत्तरम्। छेकोक्तिः प्रत्युक्तिरपि सहा स वाळी । यथा क्रिया भाषाविभाषासु दक्षता गीतवादने । कोऽयं द्वारि हरिः प्रयाञ्पवनं शाखामृगस्यात्र किं कुष्णोइ स्वस्थाने चापि दुस्थाने नानिर्माणकौशलम् । दयिते ’ इत्यादि । केचित्तु साकाङ्कस्य वाक्यस्य विनिवर्तनं गाढूणां स्थानांतुत्वं तदोषाच्छादनं तदा।। क्ळीमभिधीयते-यथा उत्तरचरिते-त्वं जीवितमित्यादि । वांशिकस्य शुणा एते मया संक्षिप्य दर्शितः । शुभङ्कः चाक्प्राधान्यम् अशिक्रदोषाः बागेवेयमुपयोगिनी किन्तु चतुर्थगोपायभूता परमपुरुषार्थः बहुकृइिशरःकम्पः क्षथानाप्राप्तिरेव च । स्वभावा विश्वकारणभूता भगवती भारतीया, वाध्यायानीति। वृथा प्रयोगबाहुल्यमल्पता गीतवादने वाचि फळरूपायां निष्ठा येषां । कुत इत्याह वागिति। इह भावाः एभिर्दीर्घयुतीऽतीव विकृतो वाशितो मतः ॥ नां सत्तासम्बन्धनिजठक्षणीक्रियरित्वादिकृतं यत्सत्वं तमः बाशितः । बाशितसमानंढरे ग्रस्य स वाशितः । धानकवोधस्वभूतं शपथशरणं। तस्य ब्धस् , पामैश्वर्यं स्व काकादिपक्षिलएः वाशितः । तन्त्र्यं प्रत्यवमर्शात्मकमेव जडवैलक्षण्यदायीति विसभस्मत्परम शुभङ्कर गुरुपादैः प्रत्यभिज्ञादौ अस्माभिश्च तद्विवरणे भेदवादर्षदा बांशिकभृन्द रणादौ च । एवं वागेवावभासिका। सैव च निर्वाहिकी । अशिकस्तु भवेदेको मुख्यसदनुयायिनः । अग्नभासनैव परमार्थत निर्वाणम् । तदाह - बाथ इति । चत्वारश्चतुरेणेदमुक्तं वांशिकट्टदकम् । बागेव विश्वाभुवनानीति श्रुतेः शव्द विवर्तादिरूपत्वं च प्रसाधितं कुम्भाः तत्र भवद्भिः भर्तृहरिप्रभृतिभिरिति तदिदंनुसरणीयम् । वांशिको मुख्य एकः स्याञ्चत्यश्वानुवांशिकः। यांचे यत्नतु कर्तव्यों मङ्गयषा तनुः स्मृता । वांशिकानामिदं वृन्दमुत्तमं परिकीर्तितम् । , अङ्गनैपध्यमयानि वाक्यार्थ तयञ्जयन्ति हि। वाच्यानीह शस्त्राणि वानष्टानि तथैव च । वांशी-श्रुतिः तस्माद्वाचः परं नास्ति चाग्धि सर्वस्य कारणम् । पञ्चमस्य प्रथमा श्रतिः। मण्डीमते तारपङ्कमस्यैष ।